SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५२६ साहित्यसारम् । [ उत्तरार्धे आरम्भ उपमाचत्वारिंशाधिकशतं भिर्दा । अनन्वयेश्वोपमेयोपमाऽन्योन्योपमा तथा ॥ ३०९॥ असमचोदाहरणं प्रतीपं पञ्चधामतम् । रूपकं संमतं विद्यामितं परिणतिस्तथा ॥ ३१०॥ नेन नरसिंहन्यायेन पृथगलंकारत्वस्थितौ तनिर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यमानभेदालंकारमेलने संसृष्टिः क्षीरनीरन्यायेनास्फुटभेदालंकारमेलने सं. कर इति कुवलयानन्दोक्तां संसृष्टिं निरूप्य संकरमपि तदुक्तं लक्षयति-क्षीरेति। सः प्रागुक्तः संघः। तमुदाहरति–हरिरिति। अत्र हरिशब्दे हरत्यद्वैतात्मप्रबोधजनकवेदान्तमहावाक्यविचारोपदेशेन मूलाविद्यामिति व्युत्पत्त्या संसारतिमिरेत्यादिविशेषणाद्धरिशब्दस्य ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु' इत्याद्य. मरात्सूर्यवाचकवादपि तद्रूपः सद्गुरुरिति रूपकं तथा विष्णुवाचकत्वाच्च श्लेषश्चैवं मयूरव्यंसकादिसमासाश्रयणेन तिमिरमिति रूपकं संसारस्तिमिरमिवेति लुप्तोपमा च न स्फुटीभवतीति लक्षणसंगतिः । यथावा कण्ठाभरणे—'क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च । टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत' । अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिश्रे इति। 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि' । अत्र पांसूदकयोरिव मृत्पिण्डे श्लेषविरोधयोरव्यक्तयोरेव व्याजस्तुतावङ्गभावोऽवगम्यत इति च । यथावा साहित्यदर्पणे'अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः' । अत्र समासोक्तिविशेषोक्तेरङ्गमिति । यथावा कुवलयानन्दे-'संकरं प्रकृत्य स चाङ्गाङ्गिभावेन समप्राधान्येन संदेहेनैकवाचकानुप्रवेशेन च चतुर्विध इति । प्रतिज्ञाय अङ्गाङ्गिभावसंकरो यथा-'तलेष्ववेपन्त महीरुहाणां छायास्तदा मारु. तकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः' । अत्र विस्तरस्तु समुदाहृतकण्ठाभरणादिग्रन्थत्रयेऽयनुसंधेयः प्रकृतानुपयोगानेह मया सं-:गृहीतोऽसाविति शिवम् ॥ ३०८ ॥ एवमित्थं शतमलंकारा इत्यादिकुवलयान. न्दीयान्तिमकारिकोक्तरीत्या शतसंख्याकानेव खकृतप्रियव्रतचरितचन्द्रिकान्तिमभागोक्तब्रह्मशरीरद्वैधीभावोत्पन्नार्धनारीश्वरतादात्म्यानुसंधानजन्यदक्षिणवामोभय. भागक्रमोत्पन्नमनुशतरूपात्मकमिथुनसंभूतप्रियव्रताख्यज्येष्ठपुत्रतज्ज्येष्ठपत्नीबहिर्मत्यभिधदम्पत्योः प्राथमिकसुरतकालिकसंवादोक्तशतालंकारानुपमादिसंकरान्तानिरूप्य ताननुक्रामति-आरम्भ इत्यादिसप्तदशश्लोकैः । संख्यादिसुबोधार्थमन्यप्रक्षेपनिराकरणाथै च । आरम्भे प्रथममित्यर्थः । भिदा तद्भेदेन । अनन्वयश्वे. ति। अनन्वयादीनां नैव भेद इत्यर्थः। अन्योन्योपमेति च्छेदः । चशब्दतथाशब्दौ समुच्चायकावेव । एवमेवाग्रेऽपि सर्वत्र द्रष्टव्यम् ॥ ३०९ ॥ असमश्चेति। विद्येति । 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति स्मृतेश्चतुर्दशसंख्याभेदभिन्नमित्यर्थः ॥ ३१०॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy