SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन र्गादिः ॥ त्रिचतुरादिः संख्या क्रमेण गघङादिसंज्ञा || इत्याचार्य श्री हेमचंद्र विरचितायां स्वोपज्ञच्छंदोनुशासनवृत्तौ संज्ञाध्यायः प्रथमः २४ समाप्तः ।। ० ग्रंथाग्रं १२५ अक्षराणि १८ • छंदः ॥ आशास्त्रपरिसमाप्तेः छंद इत्यधिकृतं वेदितव्यं । पादः ॥ पाद इत्यधिकार आशास्त्रपरिसमाप्तेः । इदानीमेकाक्षराद्याः षडविंशत्यक्षरावसानाश्छंदोजातीराह । • एकाक्षरोक्ता जातिः ॥ एकाक्षरपादोक्तानामभेद संग्रहात्मिका जातिः । अत्युक्तामध्याप्रतिष्ठासुप्रतिष्ठागायत्र्युष्णिगनुष्टुप्वृहतीपंक्ति त्रिष्टुब्जगत्यति जगतीशक्कर्यतिशक्कर्यष्टधत्यष्टिष्टत्यतिधृतय एकैकवृद्धाः । उक्तात एकैकाक्षरवृद्धपादा अत्युक्तादयस्तत्र यक्षरा अत्युक्ता जातिः । त्र्यक्षरा मध्या, चतुरक्षरा प्रतिष्ठा ; एवं यावदेकोनविंशत्यक्षरा अतिधृतिः । कृतिः प्राविसमभ्युदश्च कृतिः ॥ प्र आङ्गवि सम् अभि उद् इत्येतेभ्यश्च पराकृतिरेकैक वृद्धाक्षरा । विंशत्यक्षरा कृतिः । एकविंशत्य - क्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षराऽभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः इति । अथासामेव जातीनामुपयोगिनो भेदानाह । ० उक्तायां गः श्रीः ॥ उक्तायां जातौ गुरुरेकाक्षरः पादः सच श्रीअत्युक्तायां गौ २ पद्ममित्येके । " गीर्धीः श्रीस्तात् ” १ इष्टा सा स्त्री "" " आतर्दृष्टा जयजिन जितमदः ३ पुष्पमिति कश्चित् • ग्लौ "" ८८ कस्य नात्र दुःखमस्ति - दुःखं ॥ यथा स वः क्रियात्सुखं ५० मध्यायां संसारे सारं किं स्यान्नारी " ६ ० यः इयं सा सुकेशा ७ धूरिति भरतः । ४ गौ सुखं यथा जिनः मो नारी । यथा “ निःसारे केशा यथा पुरंध्री सुवेशा ८८ "" ० रो मृगी ॥ यथा " वल्लभा गेहिनी या मृगीलोचना " ८ तडिदितिभरतः । ० सो मदनः ॥ ० ० नामा यथा स्त्री ॥ • लौ मदः यथा CC ८८ "" "" o
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy