________________
निंदहि पहु कुजलाली । यथा “
महु तज्जइ ।'
लय
छंदोनुशासन
१३९ कलहंसो । यथा “ कामिणि हिअयसरोवरहं, तुंहुजि कलहंसु । प्रिय रूविण मयणहु, किअउ, तई जि परहंसु ।" । २४ । समे नव ओजे पञ्चदश सन्ध्यावली । यथा “सिंदुरिअ गुरुकुंभत्थल, गयघड तुहु बलि अग्गलि । नराहिव उत्थरिअ, किर संधावलि ।" । २५ । समे नव ओजे षोडश कुञ्जरललिता। यथा “तोडिंअगुढमुहवडसंनाहछद्दिअखगया । निंदहिं पहु कुंजरललिअगइ, तुह अरिभग्गया ।" । २६ । समे नव ओजे सप्तदश कुसुमावली । यथा “निच्छई पिअसहि, वम्महरायहु आणु जुं भंजइ । कुसुमावलि ठिअलप्पय सदिहि, तं महु तज्जइ ।" । २७ । एवमष्ट । तथा । समे दश ओजे एकादश विद्युल्लता। यथा “विज्जुलय मेहमज्झि अंधारइ गोरी । कवण स हत्थभल्लि, कुसुमाउह तोरी ।" । २८ । समे दश ओजे द्वादश पञ्चाननललिता यथा “संतठ्ठहं मयगलहं, विक्कारिहिं कलिअ । रण्णाइवि वज्जरहि, पंचाणणललिअ" । २९ । समे दश ओजे त्रयोदश मरकतमाला । यथा '' फुल्लंधुअधोरणीउ, लयावणगोच्छिहिं । नवमरगयमालियाउ, नाइ मुहुलच्छिहिं ।" । ३० । समे दश ओजे चतुर्दशाभिनववसन्तश्रीर्यथा “कर असोअदल मुहु, कमलु हसिउ नवमल्लिअ । अहिणव वसंतसिरि एह, मोहणठइल्लिअ।" । ३१ । ०समे दश ओजे पञ्चदश मनोहरा । यथा " तुह गुण अणुदिणु समरंतिहिं, विरहकरालिअहि। मयणमणोहर तणुअंगिहि, दय करि वालिअहिं ।' । ३२ । समे दश ओजे षोडश क्षिप्तिका। यथा । “हिंडइ सा धण जाम्व, गहिल्लि विरहिण आखित्ती। देक्खिवि वल्लहु ता, आणंदी जणु अमइण सिन्ती।" । ३३ । समे दश ओजे सप्तदश किन्नरलीला । यथा “ ओ भडकबंधु नचंतु समरि, असिपहारतुद्दिण । किन्नरलील कलइ तुरयसिरिण, तक्खणबहुद्दिण' ।३४। एवं सप्त । तथा समे एकादश ओजे द्वादश मकरध्वजहासो । यथा " सो जलिअओ मयणग्गी जु, कुसुमिअउ पलासु । जा पप्फुल्लिअ