SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १३६ छंदोनुशासन वणलच्छि अ वसंतरेहिआ । कह जीवउ मा(सा)मि विरहिणी, मिउमलयानिलफंसमोहिआ।" ५१ ओजे चतुर्दश समे सप्तदश मधुरालापिनीहस्तो। यथा “सुन्दरु त किओ एहू सहि, पिओ जं म(भ)णिउ विणयनिसbणओ । तसु अवराहहं सव्वहंवि, महुरालाविणिहत्थु विइण्णओ।" एवं त्रयं । ५२ । तथा। ओजे पञ्चदश समे षोडश मुखपनिर्यथा " परनरमुहपेच्छणविरयए. पथनहमणिपडिबिंबिअ जि परि । दहमुहमुहपंति पलोइआ, सीअए भयविम्हयहासकरि ।" । ५३ । ओजे पञ्चदश समे सप्तदश कुसुमलतागृहम् । यथा “जलइ जइवि कुसुमलयाहरु, तवइ चंदु जह गिम्हि दिवायरु । तुवि ईसाभरपरितरलिअ, पिअसहि वयणु न मन्नइ बालिअ ।" । ५४ । एवं द्वे । ओजे षोडश समे सप्तदश रत्नमाला । यथा “करवालपहारिण उच्छलिल, करिसिरमुत्ताहलरयणमाला । रेहइ समरंगणि जयसिरिए, उक्खिविअ नाइसयंवरमाला।" अत्रैकः । एवं पञ्चपञ्चाशद्भेदाः । २० ०व्यत्यये सुमनोरमा पङ्कज कुञ्जर मदनातुर भ्रमरावली पङ्कजश्री किङ्किणी कुड्डुमलता शशिशेखर लीलालया ॥ १० ॥ चन्द्रहास गोरोचना कुसुमबाण मालतीकुसुम नागकेसर नवचम्पकमाला विद्याधर कुब्जककुसुम कुसुमास्तरणाः ।९। मधुकरीसंलाप सुखावास कुङ्कुमलेखा कुवलयदाम कलहंस सन्ध्यावली कुञ्जरललिता कुसुमावल्यः । ८ । विद्युल्लता पञ्चाननललिता मरकतमाला अभिनववसन्तश्री मनोहरा क्षिप्तिका किन्नरलीलाः ॥७॥ मकरध्वजहास कुसुमाकुलमधुकर भ्रमरविलास मदनविलास विद्यारहास कुसुमायुधशेखराः ॥ ६ ॥ उपदोहक दोहक चन्द्रलेखिका सुतालिङ्गन कङ्कल्लिलताभवनानि ॥ ५ ॥ कुसु २१ २3 २७ २९ 34 ३२ 3५ ३६
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy