SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन १३३ ८८ ८८ अलिमाला विसलसिअ संपइ । कलरवमिसिण, किर मित्तसमागमु जंपइ ।” १७ ओजे अष्टौ समे षोडश पुण्यामलकम् । यथा असरण, तुहुं अइनिद्दयं नडसि कुसुमहि उह । जं किर पुप्फामलयसमीरिण सयलवि कउह ।” १८ ओजे अष्टौ समे सप्तदश नवकुसुमितपल्लवो यथा कंपिअ निअवि, नवकुसुमिअपल्लव सललिअ लय । संभरि दइअ, पंथिअसत्थ तक्खणि गय विलय ।” १९ एवं नव । तथा ओजे नव समे दश मलय मारुतो यथा “ देक्खिवि वेल्लडी, मलयमारु अधुआ । सुमरिवि गोरडी, पंथिअसत्थ मुआ "" २० ओजे नव समे एकादश मदनवासो यथा जं धण लोअण, झसझयचल दीसहिं । मयणावासउ, तं घणगुहिर सह २१ ओजे नव समे द्वादश माङ्गलिका यथा “ प्रियमहुसंगमि, ओअ मंगलिअई करई । किंसुअरूविण, वणसिरि घट्ट धरइ ।” २२ ओजे नव समे त्रयोदशाभिसारिका । यथा “काली रत्तडी, घणिहि नहंगणु रुद्धओ । तोबिन वट्टहिं अहिसारिअजणु खुद्दको ।” २३ ओजे नव समे चतुर्दश कुसुमनिरन्तरो यथा “सिद्धत्थपुलय, कुसुम निरन्तरु हसिओ सिओ । नवदइआगमि, अगिजि मंगलु धणइ किउ ।” २४ ओजे नव समे पञ्चदश मदनोदकम् । यथा ८८ ८८ 77 घणरवदू सहा, दूहवइ मयणोदओ हिअओ । पिअदूरठ्ठिआ, पवसिअरमणिअणु कह जिअओ " २५ ओजे नव समे षोडश चन्द्रोद्योतो यथा "कोइलफलखु, चंदणु चंदुजोअविलासु । वल्लहसङ्गमि, अमयरसु विरहि जलिउ हुआ २६ ओजे नव समे सप्तदश रत्नावली । यथा “ मालह मालहि अलि सहहिं नवमयरंद सइव्ह । न रयणावलि, नीलम पाउसदइइण दिण्ण । " २७ । एवमष्ट । तथा ओजे दश समे एकादश चक्रणकम् । यथा “ रेहइ तरुणिअणु, भूचकंण चङ्गओ । आणावइ नाइ, तिहुअण जइ अंगओ ।” २८ । ओजे दश समे द्वादश " ८८. मुक्ताफलमाला । यथा तारावलि भणि मा, भणि मुत्ताहलमाली । ८८ मई
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy