SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १२४ छंदोनुशासन बहिलय, ढुंढोरिलर गिरिगहणि इअ तुज्झ रिउ रोअहि गहिल्लय " ३ उभयोर्यथा “जेत्थु गज्जहिं मत्तकारिणिवह, खोलहिं जत्थु हय, जेत्थु भिउडिभीसण भमंति भड, तहिं तेहइ रणि वरइ विजयलच्छि पईं पर समरोब्भड ३ " २२ ० आभिर्बहुरूपा || आभिर्मात्रादिभिः संकीर्णा बहुरूपा यथा " गाम्वि पट्टणि हट्टि च उहट्टि राउलि देउलि पुरि जं दीसइ । लडहअंगिअ विरहिंदजालएण, तं सा एक्कवि कय बहुवकलिआ ।” १ अत्र प्रथमः पादो मात्राया द्वितीयो मत्तमधुकर्यास्तृतीयो मत्तविलासिन्याश्चतुर्थो मात्रायाः पञ्चमो मत्तकारिण्याः । २३ आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रद्दा ( ड्डा ) वा || आसां मात्रादीनां तृतीयपादस्य पञ्चमेन पादेनाऽन्तेऽनुप्रासेऽन्ते दोहका पदोहका वदोहकश्चित्तदा रद्दा ( ड्डा) वस्तु वा यथा लुहिंदु चंदणवल्लपल्लंकि सम्म ( कि ) लिदु लवंगवणि खलिदु वत्थुरमणीयकयलिहिं । उच्छलिदु फणिलयहि घुलिदु सरलकक्कोललवलिहिं, चुंबिंदुमाहविवल्लरिहिं पुलइद कामिसरीरु भमरसरिच्छउ संचरइ रहु ( ड्ड ) उ मलयस भीरु ।। " २३ मात्राप्रकरणम् । ८८ २४ ० चौ लान्ततौ चौ तो वस्तुकम् चगणद्वयं द्वौ च लवन्तौ तगणौ चगणद्वयं तगणश्च पादे चेत्तदा वस्तुकं चतुभिः पादैः । यथा सुरवद्दुमहुअरिपंतिपी अगुणपरिमलजा लहं, नहमणि किरण क. लावचारुकेसरनिअरालहं । पत्थुअवत्थु अगीति चारुमुणिनिवहमरा लहं, तिहुअणसिरि कुलहर हूं नमहु जिण पह पयकमलहं " १ । २५ ० पचिषा युज्यजच ओजे जो लीव वस्तुवदनकम् । एकः षण्मात्रश्चगणत्रयं षण्मात्रश्च वस्तुवदनकम् । अत्रापवादः समे जगणरहितश्चगण ओजे जो लीर्वा यथा मायाविअहं विरुद्धवायवसवंचिअलोअहं ।। " परतिस्थिअहं असारसत्थ संपाइ अमोहहं । को पचिज्जइ सम्मदिठ्ठि जहवत्थुअवयणहं, जिणहं मग्गि निश्चलनिहित्तमणु करुणा भवणहं ।” ८८ ८८
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy