SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन दुरिततिमिरनिकर सत्पद्धतिमा स्यजितरजनिकर " ।। यथा वा धनपालस्य " नतसुरकिरीटस घृष्टचरण जय भवगतिभीतजनैकशरण । चपलाक्षशकुनिसंयमनपाश जय विदितजगत्स्थितिसर्गनाश ॥ १७९ ० अपभ्रंशे चारया भूयसा प्रयोगो यथा “उन्निद्दकमलदलदीहरच्छु । कञ्चणकवाऽदढवियडवच्छु सुरखइक रिन्दकरसरलबाहु एक्कंगिण अरिबल वरइ नाहु ||" इत्यादि । अत्राद्ये चे चत्वारो विकल्पाः द्वितीये पञ्च । तृतीये चत्वारः । चतुर्थे द्वौ । अन्योन्यघाते षष्ट्यधिकं शतं । प्रतिपादं तेषां भावादन्योन्यताडनायां पञ्चषष्टिः कोट्यस्त्रिपञ्चाशलआः षष्टिः सहस्राणि भवन्ति । मात्रासमकादिप्रकरणं नवभिः ॥ ९५ इत्याचार्य श्री हेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्तावर्द्धसमविषमवैतालीय मात्रा समका दिव्यावर्णनस्तृतीयोऽध्यायः ॥ १ ० गौ षष्ठो जो लौ वा पूर्वेऽद्धे परे पष्ठो आर्या गाथा || नौ इति वर्त्तते । चृगौ चगणसप्तकं गुरुश्चाद्धे यस्याः सा आर्या । अत्रापवादः । पूर्वेऽद्धे षष्टो जगणो लौ वा । परेऽर्द्धे षष्टो गणो लघुः कार्यः । अर्द्धग्रहणादार्यादिषु पादव्यवस्था नास्ति । तेन द्वीपादन्यस्मादपीत्यादौ गणत्रयस्यान्ते लघोर्गुरुत्वं न भवति । आर्येव संस्कृतेतरभाषा सु गाथासंज्ञेति गाथाग्रहणम् । अत्र पूर्वार्द्ध प्रथमे चे विकल्पाश्चत्वारः यथा । ऽ ऽ | ॥ ऽ | ऽ | | | | | द्वितीये पञ्च 55 | | 5 | 15 | | 5 || | || || | तृतीये चत्वारः ऽ ऽ | | 5 | चतुर्थे पञ्च ऽ ऽ | | | 5 | | 5 | | ऽ ॥ 5 | | | | | | | पञ्चमे चत्वारः | | || || | सप्तमे चत्वारः | | | | षष्ठे द्वौ | ऽ ऽ | ॥ s | 5 | ऽ ऽ | | 5 | 5 | | | | | अष्टमे गुरुरेक एव | अन्योन्यताडनायां द्वादश सहस्राण्यष्टो शतानि । एवं अपरार्द्धेऽपि । नवरं षष्ठे लघुन्येकस्मिन्नेक एव विकल्पः । अन्योन्यताडनायां षट् सहस्राणि चत्वारि शतानि । उभयदलवि 1
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy