________________
४२
छंदोनुशासन रुचिरा पैः ।। जभसजगाः घेरिति चतुर्भिर्यतिः यथा “ समुल्लसद्दशनमयूखचन्द्रिका तरङ्गिते तव वदनेन्दुमण्डले । सुलोचने कलयति लांछनच्छविं, घनाञ्जनद्रवरूचिरालकावली ” १९९ म्तौ यसौ गो मत्तमयूरम् ।। मतयसगाः धैरितिवर्त्तते यथा “प्रावृटलक्ष्म्या निश्चितमत्रावतरंत्याः, संभूयाग्रे कल्पितकोलाहलमुच्चेः । जल्पंतोऽमी हंत निदाघापसरेति, प्रातीहार्य मत्तमयूराः कलयंति” २०० नौ त्रौ गाः क्षमा ॥ नततरगाः घेरिति वर्त्तते यथा “अयि जडयति बंधो. किमंग शौचैः कचिदपि सुकृतं स्यान्मुधासि मूढः । यदिह च परलोके च साधु तत्त्वं शृणु कुरु हृदयस्थां क्षमामजस्रम् ” २०१ ० मौ जौ गः श्रेयोमाला ॥ धैरिति वर्तते यथा “ लक्ष्मीलीलागारं विनम्रपुरंदरभ्राम्य गश्रेणीकृतस्तवनध्वनि । नेत्रानंदं ताम्रांगुलीदलबंधुरं, श्रेयोमालां दद्याजिनेंद्रपदांबुजं " २०२ ० नौ तौ गः कुटिलगतिश्छः ।। छैरिति सप्तभिर्यतिः यथा “ यदसरलतरभ्रर्विभुमालका, कुटिलगतिरतिप्रौढवाग्वक्रिमा । तदियमघटि भोः कौतुकात् कामिनी नियतमनृजुना केनचिद्वेधसा " नर्तकीत्यन्ये २०३ नौ नौ गः क्ष्माः ।। ननमरगाः छैरिति वर्तते यथा “त्वदरिमृगशामावासप्रदाना
द्भयमिव परमं राजन् धारयंतः । प्रचलति भवतः सैन्ये दिग्जयार्थ प्रतिदिशमगमत्कंपं माभृतोऽमी " २०४ ० यमौ रौ गचंद्रिणी चैः ॥ यमररगाः चैरिति षड्भिर्यतिः यथा “ धराभारं बिभ्रल्लीलया बाहुदंडे, जयत्येष श्रीमानू र्जितः क्षोणिनाथः । भुजंगीभिर्गीतैरुज्ज्वलैयद्यशोभिर्वभूव प्रोद्दामैश्चंद्रिणी नागभूभिः ” २०५ ० नौ यौँ गश्चंद्रिका ।। ननरयगाः , यथा “ निखिलकुवलयप्रपंचितानंदा, परिणतशरकांडपांडुरच्छाया । इह जगति चुलुक्यचंद्र निस्तंद्रा प्रसरति तव कीर्तिचंद्रिका नित्यं " २०६ ० ज्तौ स्जी गो मंजुभाषिणी ॥ जतसजगाः यथा “ नरेन्द्र रुष्टे त्वयि महीभुजां मतिर्नवे पृषचर्मणि न चित्रवर्मणि । कटु कणंती लुठति श्रृंखलापदद्वयेन कांतानुशयमंजुभाषिणी" २०७ ० सौ रौ गचंद्र