SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ वैदिकच्छन्दसामुदाहरणानि तु वृत्तिकृता न प्रदर्शितानि । तान्यसाभिरन्विष्या विष्य यथास्थानं निवेशितानि । अत्र वैदिकोदाहरणविषये पूर्वपूर्वेषां संशोधनम्। तनसंशोधकैः प्रायो गजनिमीलिकैव स्वीकृता । तथा च षट्प दाजगत्युदाहरणम्-(३.४९) 'आपो न देवीरुप यन्ति (१) होत्रियमवः पश्यन्ति (२) विततं यथारजः (३) प्राचैर्देवासः प्रणयन्ति (४) देवयु ब्रह्मप्रिय (५) जोषयन्ते वरा इद (६)॥' (ऋ. १. ६.४) इति दत्तं दृश्यते । वस्तुत इयं चतुष्पदाजगत्येवास्थाने पादकल्पनां विधाय पदपदत्वं प्रापिता । तत्रापि द्वितीयं षष्ठं चापहाय नाष्टाक्षरत्वं कस्यापि पादस्य सम्भवतीति भक्षितेऽपि लशुने न शान्तो व्याधिः। पुरस्ताज्योतिरुदाहरणम्-(३.५२) 'अबोध्यमिम उदेति सूर्यो ब्युषा (१) चन्द्रा मह्या वो अर्चिा (२) . आयुक्षातामश्विना या (३) तवे रथं प्रासावीद्देवः (४) सविता जगत्पृथक् ॥' (ऋ. २. २. २७) इयमपि चतुष्पदैव सती पञ्चपदतां नीता । इदं चात्रात्यन्तमाश्चर्यकरं यत् 'यातवे' इति पदमध्येऽपि पादः कल्पितः । ककुभत्युदाहरणम् (३.५६) 'उतासो दैववदिति (१) रुरुष्यतां नाम उग्रः (२)। उरुस्यन्तभवतो (३) वृद्धश्रवसः (8)॥' अत्र प्रदर्शितः पादः पञ्चाक्षरो भवति, न पुनः षडक्षर इति शकुमत्या इदमुदाहरणं भवितुमर्हति, न ककुमत्याः । अशुद्धविषये चात्र शुद्धपाठप्र. दर्शनमेव पर्याप्तं मन्यामहे तत्त्वविदां चेतश्चमत्काराय- . . 'उत नौ देव्यदितिरुरुष्यतां नासत्या । उरुष्यन्तु मरुतो वृद्धशवसः ॥' (ऋ.६.२.२२) इदमपरमालोक्यतां भूरिग्जगत्या उदाहरणम्-(३.५९) 'इयो न विद्वां अयुजिरियं धुरि (१) तं वहानि प्रतरणिमवश्रुवम् (२)। नास वेश्मि विसुचनावृतं पुनः (३) विद्वान्पयः पूर एत अजुनेषति (४)॥' कियती वाशुद्धीनां काटामारोपितेयमृगिति शुद्धपाठावलोकनेन स्वयमेव विभावयन्तु दोषज्ञाः । शुद्धपाठश्वेत्थम्_ 'हयो न विद्वाँ अयुजि स्वयं धुरि तो वहामि प्रतरणीमवस्युवम् । नास्या वश्मि विमुचं नावृतं पुनर्विद्वान् पृथः पुर एत ऋजुनैषति ॥(ऋ.४.२.२८) स्थालीपुलाकन्यायेनाशुद्धीनां स्वरूपं जानीयुस्तज्ज्ञा इति दिङ्मानमेवेदं प्रादर्शि । प्रायः सर्वाण्यप्युदाहरणान्येवमेवाशुद्धतराणि लक्षणविसंवादीनि चासन् । अस्माभिस्तु तान्यपसार्य लक्षणानुगतानि निवेशितानि । मूलं च सूक्ष्मेक्षिकया अस्मदीयः प्रयत्नः निरीक्ष्य संशोधितम् । क्वचिद्वयाख्यया दुर्बोधतापि दूरीकृता । मतान्तराणि च युक्तायुक्तविवेचनपूर्वकं निरूपितानि । शौनककात्यायनाभ्यामुकानि सूक्ष्मभेदानां लक्षणानि सङ्ग्रहीतानि, तेषामुदाहरणानि च
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy