________________
जेम प सहई कणवतुला विलतुलिअं अद्ध अद्धण। तेम ण सहई सवणतुला अवच्छन्दं छन्दभशेण ॥१॥ अबुह बुहाणं मज्झे कव्वं जो पढइ लक्खणविहूणम् ।
भूअगालगाखगाहिं सीसं खुडिअंण जाणेइ ॥ २॥ इति । यथा न सहते कनकतुला तिलतुलितमार्दैन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभान ॥१॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाप्रलमखन शीर्ष खण्डितं न जानाति ॥ २॥
इति हि तदर्थः । तदिदमपच्छन्दस्कं लक्षणविहीनं मा प्रयुक्ष्महीत्यारम्भणीयं छन्दोविज्ञानशास्त्रम् ॥ २१॥
इति छन्दोवेदसार्थकतावादः।