________________
. ७४ - तयेत्यब्रवीजगती । तां वै मैतैरेकादशभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधात्... सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् । ततो वा अष्टाक्षरा गायत्र्यभवत् । एकादशाक्षरा त्रिप् । द्वादशाक्षरा जगती। एकं वै सत्तत्रेधाभवत्। तस्मादाहु दाँतव्यमेवं विदुषे इति । एकं हि सत्तत्रेधाभवत्।” (ऐ. ब्रा. १३॥४) इति हि सौपर्णकमाख्यानमाख्यानविदामामनन्त्यैतरेयकाः । को ह्येतदर्थ विज्ञापयितुं शक्नोति यावता याथात्म्येन च्छन्दोवेदं न जानीयादित्यारम्भणीयश्छन्दोवेदः ॥ १७ ॥
गायत्री
02-7, un त्रिष्टुप् | |--217, जगती | ॥ 11.407,|......,
m-mm" 1-1-mun"
350
"आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्ग लोकमियाम । वयं पूर्व इति । त आदित्या एतं पञ्चहोतारमपश्यन् तं पुरा प्रातरनुवाकादाग्नीधेऽजुवुः । ततो वै ते पूर्वे सुवर्ग लोकमायन् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवर्गो लोकः तेऽब्रुवन्नाशिरस आदित्यान्—क स्थ ? क वः सद्भ्यो हव्यं वक्ष्याम ? इति । छन्दःसु इत्यब्रुवन् । गायत्र्यां त्रिष्टुभि जगत्यामिति । तस्माच्छन्दःसु सङ्ग्य आदित्येभ्य आशिरसीः प्रजा हव्यं वहन्ति ।" इति हि तैत्तिरीयका आमनन्ति । छन्दःसु सद्भय आदित्येभ्यो हव्यं वहन्तीति जानीयामेयारम्भणीयश्छन्दोवेदः ॥ १८॥
मैत्रायणीयानामाम्नायते "गायत्रीं च सम्पादयति जगतीं च । तद्दे छन्दसी एक छन्दोऽभिसम्पादयति बृहतीम् । त्रिष्टुभं च ककुभं च । तद्दे च्छन्दसी एकं च्छन्दोऽभि सम्पादयति बृहतीम् । अनुष्टुभं च पति च । तढे च्छन्दसी एकं छन्दोऽभिसम्पादयति बृहतीम् । तत् षट् च्छन्दांस्येकं च्छन्दोभिसम्पादयति बृहतीम् ।” इत्यादि। .
गा. ॥॥॥००० ज० ॥mu
क००० त्रि. -
अommo पomm-1
बृ ९+ बृ९
७९+ ६९
वृ ९+६९