SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ नत्र यावता पुनरावृत्तिः प्रायेण तत्रैव विरनेटयमाननया सदनुरोधाद् द्विदलत्वं चतुष्पदत्वं षट्पदत्वं वा व्यवस्थाप्यते । अत एव नत्र नियना पादानुरोधिनी छन्दः-- सिद्धिः । पादत्वं च पुनरावर्तमानन्वे गति बिगतिमापदन्वम । यतिमत्पदम्यावृत्तर्विरत्यन्तरितया विरतिमत्पदेतरतया च नंतम्य , 'पाटयमभ्युपगच्छन्ति । अर्धसमविषमादौ तु पादत्र्यवहारो 'रजकाच वस्त्रं ददानीबाढी दानव्यवहारवद् भाक्तः । पुनरावर्तमानत्वाभावेऽपि विरतिमपदत्वानुवर्तनानवोपपनः । अनो नास्ति लांकिकानामनुपपत्तिः। अथ वैदिकच्छन्दसि 'अश्विभ्यां प्रातःसवनमिन्द्रेणैन्द्रं माध्यन्दिनम् । वैश्वदेव्यं सरखत्या तृतीयमाप्तं सर्वमम् ॥१॥' इत्येवमनुष्टुबादो गत्यभावेऽपि छन्दःसिद्धिदर्शनादक्षरगणनैव तन्त्रं, न गतिः । अत एव गतिबलापतितायाः पञ्चविधाया यतेरपि नवापेक्षा । देविकार्यविज्ञानसापेक्षं है वैदिकानां प्रवृत्तेस्तत्र देवखरूपसिद्धयुपयुक्ताक्षरगणनापेक्षौचित्येऽपि श्रुतिरञ्जनोपयुक्ता या गतेरनुपयोगात् । तस्मादप्रसके गतियती नायें प्रसक्ते तु तेन निवार्यते । पाद- व्यवस्था तु यत्यनपेक्षायामपि नूनमपेक्ष्यते। ___“पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।" (ऋ.सं. ८1१७) इत्यादिभिर्देवेष्वपि पादध्यवस्थाया दृश्यमानत्वात् । तत्र च पादश्छन्दसो भकिविशेषः, स च स्थूलभेदेन संपूर्ण छन्द एव वा द्वितीयस्तृनीयश्चतुर्थः पवमादिको वा यथाविवक्षपेक्ष्यते । तदनुरोधेनैव गायत्र्यादींना एकपदी द्विपदी त्रिपदीत्यादिभिः शङ्खमतीककुद्मतीयवमध्याभुरिगादिमेदैश्चानेकधात्वसंसाधनात् । तथा च नास्त्येव वैदिकानामप्यनुपपत्तिरिति भाव्यम् ॥ इति छन्दःपवादः। ___ अथ छन्दःपदसंहितावाद:ननु चतुष्पद्या विषमपादान्ते सन्धिकार्याणि दृश्यन्ते, म सधा समपादान्ते, तत्र को हेतुः । अत्र वदन्ति-पद्यं हि चतुष्पात्वसाधान् पशुवद् इष्टव्यम् । पशूनां हि पादेषु द्वन्द्वं द्वन्द्वं, संनिकृष्यते चाग्रिमाद् द्वन्द्वात्पश्चिमं द्वन्द्वम् । एवमेव पद्यानां पादेषु प्रथम द्वयमुत्तमं च द्वयं पृथक् पृथक् संनिघते; तस्मात्तत्र तत्र संहिताकार्याणि भवन्ति । समपादान्ते तु संनिकर्षाभावात् संहिताकार्याणि निवर्तन्ते, 'परः सन्निकर्षः संहिता' (पा.व्या.सु. १४।१०९) इति सिद्धान्तात् । । अथ पुनः कश्चित् प्रत्यवतिष्ठते। कश्चायं परः संनिकर्षः। यदि हि खारसिकाईनात्राकालाधिककालव्यवायाभावः संहितेतीप्यते, तर्हि नूनमिहापि विषमपादान्ते संहिताकार्याणि निवर्तेरन् ; यजुःप्रातिशाख्यपञ्चमाध्यायस्य प्रथमसूत्रे-"समासोऽव:'
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy