SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तब ममी विद प्रतिपयते। ब्रमसन्देन पात्र यज्ञः, क्षत्रशब्देन च राष्ट्र 'अलावा एष प्रपयते यो यज्ञं प्रपद्यते । नावे यशः । क्षत्रं वा एक प्रपद्यते यो राष्ट्रं प्रपद्यते। क्षत्रं हि गहम् । इत्येतरेवादिश्रवणात् । सन्दः पुनरत्र सोमसूर्याधिष्ठितत्रयीविद्यापरः । 'वयं वै यो गोऽयं पवते । तदिमं यज्ञं संमृय एतस्मिन् यज्ञे प्रतिष्ठापयति । यहेन। वज्ञ संदधातीति । वसंवा एष जनयति यो यजते। सैषा त्रयी विद्या यज्ञः। तस्या एतमिछल्पवेषः इति। 'प्रजापतिहमसजत। यज्ञ सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् । ब्रह्मक्षत्रे अनु दय्यः प्रजा बसचन्त । हुतादबाहुतादव । ब्रह्मवानु हुतादः। क्षत्रमन्बहुतादः। एता वै प्रय दुतादो बद्मासणाः । ता बहुतादो यद् राजन्यो वैश्यः शूद्ध इति । यज्ञादै प्रजाः प्रजायन्ते। महात् प्रजायमाना मिथुनात् प्रजायन्ते। मिथुनात् प्रजायमाना अन्ततो गजस प्रजायन्ते । इौतरेवादिशुविमः सर्वजगदुत्पत्तिस्वितिक्रियापरिकरविद्याया एव यशचन्दत्वब्यकसापवाद । दसवसायप्रतिपादनपरतयैव च सर्व एवैते वेदाः प्रवर्तन्ते इत्यप्यवधेयम् । तवा -विवादयो मलप्रकाराः ब्राह्मणस खम् । तच्चामिभक्कम्, गायत्रीच्छन्दः साधमतोऽभिमत्या नसलो गायत्रीत्वम् । राष्ट्रादयो हि क्षत्रप्रकारा राजन्यस सम् । तनमन्म, त्रिपछन्दः साप्पमत इन्द्रभक्या क्षत्रस्य त्रिष्टुप्त्वम् । विडेव तु इषोईरविपापुमादिमेदमिया वस खम् । तच वैश्वदेवभक्कम्, जगतीछन्दः साध्यमतो विधदेवममा विशो जयतीत्वमितीत्वं द्रविणानामपि संसिद्ध भत्या छन्दस्त्वमतो नातिरिकार्यवं प्रसज्जते इसवधेयम् ॥ तथा चागत्यप्रतिगच्छदर्येषु संस्कारेषु द्रविणेषु च. दाभन्दप्रयोगेऽपि नान्तिरतेति संसिद्धम् ॥ खादेतत् । (1) अवापि यदेतदाध्वर्यवे छन्दोभाषाम्नायतेमच्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, असीवयश्छन्दः, पकिन्दः, उष्णिक् बन्दा, बहती च्छन्दः, अनुर छन्दो, विराट् छन्दो, गायत्री च्छन्दः, त्रिष्टुप् छन्दो, ' 'पुषिवीच्छन्दोऽन्तरिक्ष छन्दो योश्छन्दः समाश्छन्दो नक्षत्राणि च्छन्दो मनश्छन्दो बारबन्दः, पिरन्दो हिरमं बन्दो गौरछन्दोजाश्छन्दोवस्कन्दः ॥२॥ 'एक्श्छन्दो परिवछन्दः सम्मन्दः परिमूखन्दः आच्छच्छन्दो मनश्छन्दो वाचबन्दः सिन्छन्दः समुन्नः सलिलं छन्दः संवान्दो वियच्छन्दो वृहच्छन्दो रवन्तरे दो निधारच्छन्दो विवषरखन्दो मिरवन्दो अजश्छन्दः सन्तुपन्दोऽ
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy