________________
.
खरूपसंपादनोवेव सलमेरे देवगतरूपे गाईपल्लाहमनीवामिसमीपे या संस्कार्यस्य संस्थाफ्नम्। सोऽयं देवभावकः संस्कारो इटव्यः । तथा च प्रतोपायनमन्माषेयं च पुरस्कृत्य कृतममिहोत्रम्, दर्शपूर्णमासौ, पिण्डपितृयज्ञः, आप्रयष्टिः, चातुर्मासम्, निरूडपशुबन्धः, सौत्रामणी चेलेते सतहविर्यसंस्खाल्या यजमाने देवत्वयोग्यतारूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति। 'आरब्धयज्ञो वा एष आरधदेवतो योदर्शपूर्णमासाभ्यां बजते' इत्यैतरेयादिश्रवणात् ।
अथ गृयामिपरिग्रहः, पायज्ञानुष्ठानम्, अष्टका पार्वणम्, श्रावणी, आग्रहायणी, चैत्री, आश्वयुजीसताः सप्त पाकवज्ञसंस्थाः । औपासनहोमः, वैश्वदेवम् , पार्वणम् , अष्टका, ग्रहमासिकश्रादम्, बलिः, श्रावषी चेति वा सप्त पाकयज्ञाः । औपासनम् , वैश्वदेवः, स्थालीपाकः, आप्रयणम्, सर्पगलिः, ईशानबलिः, अष्टकान्वष्टका चेत्सेवं विभका बा स्मार्तामिकृत्याः सप्त पावसाः, यजमाने ऋणसंवन्धोपगतदोषमार्जकत्वाच्छोधकसंस्कारा भवन्ति। _ 'जायमानो वै ब्राह्मणनिमिणवा जायते । ब्रह्मचर्येणर्षिभ्यो, यझेन देवेभ्यः, प्रजया पितृभ्यः। एष वा मणी, कः पुत्री यज्वा ब्रह्मचारी' इति श्रवणात् । 'ऋणं ह वै जायते योऽखि, स जास्मान एव देवेभ्यः, ऋषिभ्यः, पितृभ्यो, मनुष्येभ्यः । स यदेव यजेत, तेन देवेन जायते, तब्येभ्य एतत्करोति । यदेनान् यजते यदेभ्यो जुहोति ॥१॥ अब. देवानुबवीत तेन ऋषिभ्य ऋणं जायते। तयेभ्य एतत्करोति । ऋषीणां निधियोप इति बनूचानमाहुः ॥२॥ अथ यदेव प्रजामिच्छेत, तेन पितृभ्य ऋषं जायते। तदषेत एतत्करोति । यदेषां संतताव्यवच्छिन्ना प्रजा भवति ॥३॥ अब यदेव बासमेत, तेन मनुष्येभ्य ऋणं जायते। तब्येभ्य एतत्करोति। यदेनान् वासयते, यदेभ्योऽशनं ददाति ॥ ४॥ स य एतानि सर्वाणि करोति स कृतकर्मा । तस्य सर्वमाप्तं सर्व जितम् ॥'
इति शतपथादिश्रवणेभ्यश्च पयज्ञादीनासणशोधकत्वेन प्रतिपत्तेः। सोऽयमेतावान् यजमानसंस्कारः सौम्यादिकाम्यसंस्कारयोग्यतासंफ्त्यर्थः । अत्र संस्कर्तृसंस्कार्ययोरेकत्वाचाधिकारितावच्छेदकं मियते ॥
अतः परममिष्टोमो,ऽत्यमिटोमः, उक्थः, षोडशी, वाजपेयः, अतिरात्रः, आप्तोर्यामवेति सप्त सोमसंस्थाः। महाव्रतम्, राजसूयः, कुरुवाजपेयः, सर्वतोमुखम् , पौण्डरीकम्, अभिजित् , विश्वजित् , अश्वमेधनरमेधगोमेधाः, गवामयनाशिरसामयनादित्यानामयनविश्वसजामयनानि सत्राणि, बृहस्पतिसवः, आशिरसः, अष्टादशविधानि चयनानीत्येवमनेकविधा उत्तरकतवस्ततोऽन्ये काम्यविषयथोपतिष्ठन्ते । तेऽप्येते संस्कारा भवन्ति। अदृोत्पादनद्वारा फलसिद्धावाभावात् । तदित्यमेतावानयमुक्तो दैवसंस्कारः स श्रौतो इष्टव्यः॥ इदं चात्रावधार्यते-सोमयागा द्विविधाः-आवृत्ता अनावृत्ताश्चः। तत्रानावृत्ता