SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १४४ काव्यमाला। तगणा यगण मगण: यगणः s.s.-.s. s-s • s.s-ss छन्ने र-जसा भा-नौ(७)यस्याः प्रयाणे(५) - तगणः यगणः मगणः यगणः s.s. 1-1.5.5-5 . 5.5-1.s.s ' घोऽपि निशाभ्रा-न्ति(७)धत्ते नृलोकः(५) ॥]' नवमालिनी नजौ भ्याविति ॥६॥४३॥ . यस्य पादे नगणजगणभगणयगणा (. si. sn. iss ) भवन्ति तद्वृत्तं 'नवमालिनी' नाम । तत्रोदाहरणम् नगणः जगणः भगणः यगणः नगणः जगणः भगणः यगणः naman sana ।।। s.1-5.। . -.s.s .1-1.5.-5.। . ।-1.5.5 धवल-यशोंऽशु-केन(८)प-रिवीता(४) सकल-जनानु-राग(८)घु-सृणाक्ता(४)। . नगणः जगणः भगणः यगणः नगणः जगणः भगणः यगणः ।..-1.5.1-5.। • 1-1.5.5 -1..-.। • ।-Is •s दृढ–णबद्ध-कीर्ति(८)कु-सुमौघे(४) स्तव न-वमालि-नीव(८)न-प लक्ष्मीः (४) । अत्र वसुसमुद्रैर्यतिरित्याम्नायः । इति भट्टहलायुधविरचितायां छन्दोवृत्तौ षष्ठोऽध्यायः । १. अत्र प्राचीनमुदाहरणं न लब्धमित्येतदस्माभिः खीयं निवेशितम् । केचित्तु'वाहिनी त्मौ म्या-विति सूत्रं पठन्ति । तत्रोक्तद्वादशाक्षरप्रस्तारस्य एकविंशत्यधिकपञ्चशततमो (५२१)ऽयं भेदः । उदाहरणं च'यो वाहिनी क्रव्यादा त्रुव्यर्धमात्रात् हन्तुं हि शक्तोऽनन्तः सोऽप्यद्य मूर्छाम् । प्राप्तः किमेतचित्रं पौलस्त्यशक्त्या ? ज्ञातुं न शक्यतेऽज्ञैश्चारित्र्यमेषाम् ॥' इति द्रष्टव्यम् । वस्तुतस्तु-सूत्रमेतद्वैदिकैर्न पठ्यते, न चाग्नेये नूद्यत इति प्रक्षिप्तमेवेसन्यदेतत् । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुश्चत्वारिंशदधिकनवशततमो (९४४) भेदो 'नव-मालिनी' इति नाम्ना प्रसिद्धः । श्रीकृष्णेन तु 'अर्वसायकैश्छिन्ना ।' इत्यन्यथैव यतिरुक्ता।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy