________________
६ अध्यायः]
छन्दःशास्त्रम् ।
१४१
यस्य पादे नगंणयगणो (u.ass) पुनरपि तावेव (.ss) तत् 'कुसुमविचित्रा' नाम ।
नगणः' यगणः नगणः यगणः नगणः गणः नगणः वगणः on na naman 1.1.1-1.s.s ..-.s.s -s.s .-.sis विगलि-तहारा सकुसु-ममाला सचर-णलाक्षा वलय-सुलक्षा। नगणः यगणः नगणः यगणः नगणः वगणा नगणः यगणः en mensen om
man 1.1.-.s.s . -.s.s ..-.s.s ..-.ss' विरचि-तवेषं सुरत-विशेषं कथय-ति शय्या कुसुम-विचित्रा ॥ चञ्चलाक्षिका नौ रौ॥६॥३६॥ यस्य पादे नगणी (.m) रगणी (SIS.ss) च भवतस्तद्वत्तं 'चञ्चलोक्षिका' नाम ।
नगणः नगणः रगणः रगणः नगणः नगणः रगणा रगणा
a na na naman ni . I.1.-1-1-5.1.5-5.15 . .1.1-111-5.1.5-5.1.5
अति सु-रभिर-भाजि पु-पश्रिया- मतनु-तरत-येव सं-तानकः । नगणः नगणः रगणः रगणः नगणः नगणः रगणः रगणः
1.1. 11.1-5• •s.s.i.s .--.. -5.1.5-5.1.5 तरुण-परमृ-तः खनं रागिणा- मतनु-त रत-ये वसं-तानकः ।।
(शि० व० ६६७) भुजङ्गप्रयातं यः।। ६ । ३७॥ यस्य पादे चत्वारो यगणा (Iss.Iss.Iss.Iss) भवन्ति, तद् ‘भुजप्रयातं' नाम ।
यगणः यगणः यगणः यगणा यगणः यगणः यगणः यगणः
I.s.s-15.5-1. s.s- s.s. s.s-s.s-1.s.s-ss पुरः सा-धुवढे-क्ति मिथ्या विनीतः परोक्षे करोत्य-र्थनाशं हताशः। यगणः यगणः यगणः यगणः यगणः यगणः यगणः यगणः
en na 1.s.s-15.5-5.5-1.s.
s s .s-s.s-ss-1.sis भुजङ्ग-प्रयातो-पमं य-स्य चित्तं त्यजेत्ता-दृशं दुश्चरित्रं कुमित्रम् ॥
___ अत्र पादान्ते यतिः। १. उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकनवशततमो (९७६) भेदः 'कुसुमविचित्रा' इति नाम्ना प्रसिद्धः । अत्र 'भिद्रसै रसैः' मं० म० । २. उक्तद्वादशाक्षरप्रस्तारस्य द्विशतषोडशाधिकैकसहस्रतमो भेदः (१२१६) 'चञ्चलाक्षिका' इति नाना ख्यातः। इयमेव 'गौरी'-(पि० सू० ८।५), 'मुदितवदना'-ग० पु०, 'प्रमुदितवदना-वृ० र०, सप्तसु पञ्चसु च यतिनियमादियमेव 'प्रभा' च । तदुक्तम्-'खरशरविरतिर्ननौ रौ प्रभा' वृ० र० । ३. उक्तद्वादशाक्षरप्रस्तारस्य षडशीत्युत्तरपञ्चशततमो भेदः (५८६) 'भुजङ्गप्रयातम्' इति नाना विख्यातः। ४. 'भाति' क० मु० पुस्तके। -