________________
युक्तवत्, रथवत्, आशुमत् पिबचन, प्रथमपदनिका देवता, अयं लोकोऽयुद गथन्तरम्, गायत्रम् करिष्यत् । एतानि प्रथमस्याहां राणि ॥
,
-
इन्द्रः २
द्वितीयमहर्वहति । पञ्चदश: स्तोमः, वृहत्साम, त्रिष्टुप्छन्दः । नेति न प्रीत, स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुक्ता देवना; अन्तरिक्षमभ्युदितम्, बार्हतम्, त्रैष्टुभम् कुर्वन् । एतानि द्वितीयस्याहों रूपाणि ॥
विश्वदेवाः ३
2
तृतीयमहर्वहन्ति । सप्तदशः स्तोमः, वैरूपं साम, जगतीच्छन्दः । समानोदर्कम, अश्ववत्, अन्तर्वत्, पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत् पर्यस्तवत् त्रिवृत्, अन्नरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदितः, वैरूपम्, जागतम्, कृतम ! एतानि तृतीयस्या हो रूपाणि ॥
अध्यासवत्,
जागतम्,
बार्हतम्,
पाङ्कम्
वामम्
हविष्मत्
वपुष्मत्
•
चाकू ४
चतुर्थमहर्वहति । एकविंशः स्तोमः, वैराजं साम, अनुष्टुप्छन्दः । एति च प्रेति च । युक्तवत्, रथवत्, आशुमत्, पिबवत्, प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत्, धनवत्, शुक्रवत् वाचोरूपम्, वैमदम्, विरिफितम्, बिच्छन्द्राः, ऊनानि - रिक्तम्, वैराजम्, आनुष्टुभम् करिष्यत् । एतानि चतुर्थस्याह्नो रूपाणि ॥
गोः ५.
पञ्चममहर्वहति । त्रिणवः स्तोमः, शाक्करं साम, पश्छिन्दः । नेति न प्रेति, यत् स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुका देवता, अन्तरिक्षमभ्युदितम्, दुग्धवत्, ऊधवंत्, धेनुमत् पृश्निमत् मद्वत्, पशुरूपाम् ॥
( विक्षुद्रा इव हि पशवः )
-जागता हि पशवः ) ( बार्हता हि पशवः )
(पाला हि पशवः )
( वामं हि पशवः )
( हविर्हि पशवः )
( वपुर्हि पशवः )
शाक्करम्, पाङ्कम्, कुर्वत् । एतानि पञ्चमस्या हो रूपाणि ॥
द्यौः ६
षष्टमहर्वहति । त्रयस्त्रिंशः स्तोमः, रैवतं साम, अतिच्छन्दारछन्दः । समानोदर्कम्, अश्ववत्, अन्तर्वत्र, पुनराकृतम्, पुनर्निवृत्तम्, रथवत् पर्यखबत्
छ०३