________________
१३४
काव्यमाला ।
मगणः भगणः नगणः ल० गु० da Mam
S.S.S S • 114.1.1-1-5
इत्येवं मे (४) जन-यति म -नं-सि (७)
मगणः
भगणः नगणः ल० गु०
Nama Ala 1.11.11-15
s. 5.5-5
भ्रान्ति का - ते ! ( ४ ) परि- सरस -र - सि (७) ॥
रथोद्धता नौ लौ ग् ॥ ६ ॥ २२ ॥
यस्य पादे रगणनगणरगणलकारगकारा ( SIS. ISIS IS ) भवन्ति तद्वृत्तं
'बोद्धता' नाम । तत्रोदाहरणम्
रगणः नगणः रगणः ल० गु०
Maa
5. 1.5-1.1.1-S1-5-15
या करो - ति विविधैर्विटैः स-मं
रगणः नगणः Mas
रगणः ल० गु०
S. 1.5-1.1.15.1.5-15
A
रगणः नगणः भगणः गु० गु० Maha
प्राणवृ-1
5.1.5-1.1.1-5.1.5-15
म्लानय-त्युभय-तोऽपि बान्धवान् मार्गधू- लिरिख सारथो-व-ता ॥
पादान्ते यतिः ।
S.1.5-1.1.1-5.1.1-5-5
आहवं प्रविश - तो यदि रा-हुः
रगणः नगणः मगणः गु० गु० Ao wa pada pla pla 5.1.5-1.1.1-5-1-1-5-s
- तिरपि यस्य श-री-रे
रगणः नगणः रगणः ल० गु०
5.1.5-1.1.15.1.5-15
, सङ्गतिं परगृ-हे रता च या ।
स्वागता नौ भूगौ ग् ॥ ६ ॥ २३ ॥
यस्य पादे रगणनगणौ (sis. iii) भगणो ( sii) गकारौ (s.s) च तद्वृत्तं 'खागता ' - नाम । तत्रोदाहरणम् —
रगणः नगणः रगणः ल० गु० Aada d
भगणः गु० गु० AMANA
5.1.5-1.1.1-ऽ· 1 · 1-5 –
पृष्ठ-श्चरति वायुस - मे - तः ।
नगणः भगणः गु० गु०
रगणः नगणः
रगणः
5.1.5-1.1.1-501.1-5-5
स्वागता भवति तस्य जय - श्रीः ॥ पादान्ते यतिः ।
वृन्ता नौ सौ ग् ॥ ६ ॥ २४ ॥
१. उक्तैकादशाक्षरप्रस्तारस्यैकोनशताधिकषद शततमो (६९९ ) ऽयं मेदो 'रथोता' इति नाम्ना प्रसिद्धः । २. उतैकादशाक्षरप्रस्तारस्य त्रिचत्वारिंशदधिकचतुःशतमो (४४३) मेदः 'स्वागता' इति नाम्ना ख्यातः । 'पद्मिनी' इति चन्द्रिकायाम् ।