SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १३४ काव्यमाला । मगणः भगणः नगणः ल० गु० da Mam S.S.S S • 114.1.1-1-5 इत्येवं मे (४) जन-यति म -नं-सि (७) मगणः भगणः नगणः ल० गु० Nama Ala 1.11.11-15 s. 5.5-5 भ्रान्ति का - ते ! ( ४ ) परि- सरस -र - सि (७) ॥ रथोद्धता नौ लौ ग् ॥ ६ ॥ २२ ॥ यस्य पादे रगणनगणरगणलकारगकारा ( SIS. ISIS IS ) भवन्ति तद्वृत्तं 'बोद्धता' नाम । तत्रोदाहरणम् रगणः नगणः रगणः ल० गु० Maa 5. 1.5-1.1.1-S1-5-15 या करो - ति विविधैर्विटैः स-मं रगणः नगणः Mas रगणः ल० गु० S. 1.5-1.1.15.1.5-15 A रगणः नगणः भगणः गु० गु० Maha प्राणवृ-1 5.1.5-1.1.1-5.1.5-15 म्लानय-त्युभय-तोऽपि बान्धवान् मार्गधू- लिरिख सारथो-व-ता ॥ पादान्ते यतिः । S.1.5-1.1.1-5.1.1-5-5 आहवं प्रविश - तो यदि रा-हुः रगणः नगणः मगणः गु० गु० Ao wa pada pla pla 5.1.5-1.1.1-5-1-1-5-s - तिरपि यस्य श-री-रे रगणः नगणः रगणः ल० गु० 5.1.5-1.1.15.1.5-15 , सङ्गतिं परगृ-हे रता च या । स्वागता नौ भूगौ ग् ॥ ६ ॥ २३ ॥ यस्य पादे रगणनगणौ (sis. iii) भगणो ( sii) गकारौ (s.s) च तद्वृत्तं 'खागता ' - नाम । तत्रोदाहरणम् — रगणः नगणः रगणः ल० गु० Aada d भगणः गु० गु० AMANA 5.1.5-1.1.1-ऽ· 1 · 1-5 – पृष्ठ-श्चरति वायुस - मे - तः । नगणः भगणः गु० गु० रगणः नगणः रगणः 5.1.5-1.1.1-501.1-5-5 स्वागता भवति तस्य जय - श्रीः ॥ पादान्ते यतिः । वृन्ता नौ सौ ग् ॥ ६ ॥ २४ ॥ १. उक्तैकादशाक्षरप्रस्तारस्यैकोनशताधिकषद शततमो (६९९ ) ऽयं मेदो 'रथोता' इति नाम्ना प्रसिद्धः । २. उतैकादशाक्षरप्रस्तारस्य त्रिचत्वारिंशदधिकचतुःशतमो (४४३) मेदः 'स्वागता' इति नाम्ना ख्यातः । 'पद्मिनी' इति चन्द्रिकायाम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy