SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १३० काव्यमाला। द्वादशो भेदःग्थावंशस्त्रम् __ वंशस्थम् जगगः तगणः जगणः रगणः वगणा तगणः जगणः रगणः :.:..-...- ..-...: ...-5.5.-..-5.1.5 कटुस्ख र प्राल-पयाम्ब-रस्थिताः शिशोर्व-लात्षदि-नजात-कस्य किम् । इन्द्रवंशा इन्द्रवंशा गाण. , नाण रगणः तगणः जगणः जगणः रगणः थानः प्र-मत्ताइ-व काति-के निशि s...-..-..-5..s खेरं व-नान्ते मृ-गधूर्त-का इव ॥ (कुमारसं० १५।४१) ज शो भेदः इन्दवंशः वंशस्थम् - - गगः नगर मण जगणः तगणः जगणः रगणः पग-र-नन्वीत--वधूम-खद्युतो इन्दवंशा 1.5 -5.5.1-:..1-5.13 गता न हंसः श्रियमात-पत्रजाम् । इन्दवंशा ग: गर जगतः रगणः नगणः तामः जगणः रगणः रेऽभ-वन-काय गच्छतः .. -...-...-.:. शैलोप- मातीत-गजस्य नेिनगाः । (शिशपा० १२०६१) चतुर्दशी भंद:-... यथा--- वंशस्थम. इन्दवंशा जगमः . जगा रगमः तगणः नगणः जगण गणः ........:.:.--: -. 5 महाच-मूनाम-धिपाः स-मन्ततः 5.5.1-5...-1.5.1-5.1s संनन्हा सद्यः सु-तरामु-दायुधाः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy