________________
११८
तगणः तगजः जगणः गु० गु० सगणः तगणः जगजः गु० गु० AMA AAA Nama da A
Na Na pla
अपि च
तगणः
patn
S-S-5.5.1-51-S-S
5.5.1-6.5.14.5.1-55
गत्या वि-लक्षीकृ-तहंस—– कान्ते ! तामिन्द्र-वज्रां त्रुवते कवी-द्राः
( श्रु० बो० २१ )
. काव्यमाला
तगणः तगणः जगणः गु० गु०
तगणः जगणः गु० गु० A
ऽऽ1 •$ • !$•51•5•S°
तथा
Aaaa
S.S. S. 5.1-1-5.55-5
S.S. - S.S. 11-5-15-5
ये दुष्ट-दैत्या इ-ह भूमि-लो- के द्वेषं व्य-धुर्गोद्विजदेव - स-वे ।
तमण: तगगः जगणः, गु० गु०
तगणः
5.5.15.5.1-14.3.1-55
तानिन्द्र-वज्राद-पि दारु-णा-ज्ञान् व्याजीव- यद्यः सततं न-म-स्ते ॥
तगणः जगजः गुरु- गु०
.5-5-1.5.1-1-5.5-1.5.3
गोब्राह्मणस्त्रीव-तिभिविं
जगणः
तगणः तगुणः
तगणः
25
जगणः गु० गु०
AAAAA
तगणः तगणः
ima
5-5-1-5.1-1.5 .5-1.5.1
नगनः तगणः जगणः मु० गु० Mama Na la pla
5.S.AS.S.IS. I-5-$
तस्येन्द्र-वज्राभि- हतस्य पा-तः क्षोणीव-रस्येव भवत्य-व-श्यम् ॥
पादान्ते यतिः ॥
भवन्न-खाः कुन्द-दलश्रि - यो ये
जगणः गु० गु०
5-5-1-5-1-4.5.5-1.5-3
मोहात्क - रोयल्प - मतिर्नृपो यः ।
तगणः
उपेन्द्रवज्रा जुतौ जगौ ग् ॥ ६ ॥ १६ ॥
यस्य पादे जकार (ISI) तकार (SSI) जकारा (151) गकारौ (S.S) च, तद्वृत्तम् : 'उपेन्द्रवज्रा' नाम ॥ तत्रोदाहरणम्
तगणः जगणः गु० गु०.....
5-5-1-1-1-1-1-1-4-s-s
जगणः गु० गु जगणः तगणः जगणः गु० गु०
5
1. S. 15. S. 11.5-1-55
नमन्ति लक्ष्मीस्त - नलेख - ने - Sपि ।
१. 'प्राजीजपत्' इति स्यात् । 'जि अभिभवे' ( धा० पा० १९४६ ) इत्यस्माणिजन्तानुर् । २. 'गोब्राह्मणस्त्री' इत्यादि पद्यमेकमेवोदाहृतं लि. पुस्तके. ३. उत्तैकादशाक्षरप्रस्तारस्याष्टपञ्चाशदधिकत्रिशततमोऽयं ( ३५८ ) भेदः 'उपेन्द्रवज्रा' इति नाम्ना प्रसिद्धः । एतल्लक्षणं प्राकृतपिङ्गले यथा-
'नरेंद एक्का तअणा सुसज्जा पओहरा कण्णगणा मुणिजा ।
उर्विदवज्जा फणिराअदिट्ठा पढति छेआ सुहृवण्णसङ्घा ॥ ( २1११७ ) 'बाणऋतुभिर्यतिः ।' इति मन्दारमरन्दे । 'उपेन्द्रमाला' इति नामान्तरमुपजातेः कृष्णीये -