SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] - मुजगशिशुसृता नौ म् ॥६॥७॥ यस्य पादे नकारौ (u.n) मकार (sss) श्च भवति, तत् 'भुजगशिशुसृता' नाम वृत्तम् ॥ तत्रोदाहरणम् ... नगणः नगणः मगणः नगणः नगणः मगणः । . . .. •ss ।।.1-1..1-5 . 5•s इयम-धिकत-र(५),रम्या विकच-कुवल-य(७),-श्यामा। कुसुमिताच्छन्दः (९।१५२)–'कुसुमिता नरौ रो ,यदा ।' क्वचित् । भुजङ्गसंगताच्छन्दः (९।१७२)–'सजरैर्भुजङ्गसंगता।' छन्दःकौस्तुमे। भद्रिकाच्छन्दः (९।१८७)-'भद्रिका भवति रो नरौं' वृत्तरत्नाकरे. मणिमध्यच्छन्दः (९।१९९)-'स्यान्मणिमध्यं चेगमसाः।' छन्दःकौस्तुभे । 'मणिबन्ध इति श्रुतबोधे। सारङ्गिकाच्छन्दः (९।२०८) 'दिअवर कण्णो सअणं पअ पअ मत्तागणणं । सुरमुणिमत्ता लहिअं सहि सरगिका कहि ॥' प्रा० २१७९ ॥ .. 'सारसा, शामिका' इत्यपि नामान्तरे सारङ्गिकायाः कचित् । पाइत्ताच्छन्दः (९।२४१)-कुंतीपुत्ताजुअ लहिअं तीए विप्पो धुअ कहिअं। अंते हारो जह जणि पाइत्तारू फणिभणिअं॥ . प्रा० २१८१॥ 'कुसुमवती, 'पवित्रा,' 'पारन्तीयम्' इति नामान्तराणि पाइत्ताख्यस्य । तोमरच्छन्दः (९।३४४)-'जसु आइ हत्थं विआण तह ब पओहर जाण । पभणेइ णाअणरिंद इम माणु तोमरछंद ॥' .. प्रा० २१८७॥ कमलच्छन्दः (९।५१२)-'सरसगणरमणिआ दिअगणजुअ पलिआ। गुरु धरिअ पइपउ दहकलअ कमलउ ॥' - प्रा० २१८३ ॥ 'कमला' इत्यपि नामान्तरं कमलस्य क्वचित् । १. चतुष्पादार्षबृहतीपादघटकीभूतानां नवाक्षराणां प्रस्तारे क्रियमाणे द्वादशाधिकपञ्चशतभेदा (५१२) भवन्ति । तत्र (६४) चतुःषष्ठितमोऽयं भेदो 'भुजगशिशुसृता' इति नाम्ना प्रसिद्धः, अस्या एव 'भुजगशिशुभृता', 'भुजगशिशुयुता', 'भुजगशिशुवृता', 'भुजगशिशुसुता' इति नामान्तराणि छन्दःकौस्तुभादौ लभ्यन्ते । गारुडे तु 'शिशुभृता' इत्येव, 'नौ. मः शिशुभृता भवेत् ।' (१॥२०॥५) इति ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy