________________
६ अध्यायः] छन्दःशास्त्रम् ।
'श्लोकार्धे तु विशेषतः' इत्यत्र संधिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः । तत्रोदाहरणं यथा
. 'नमस्यामि सदोद्भूतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥' अत्र 'ईश्वराख्यम्' इत्यस्य पूर्वमकारेण संयोगो न कर्तव्यः । समासे प्रत्युदाहरणं [यथा-]
'सुरासुरशिरोरनस्फुरत्किरणमञ्जरी।
पिञ्जरीकृतपादाजद्वन्द्वं वन्दामहे शिवम् ॥' 'समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्ति तत्र श्रूयमाणविभक्त्यन्तं व्यक्तविभक्तिकम् , समासान्तर्भूतविभक्त्यन्तमव्यक्तविभक्तिकम् । तत्रोदाहरणं [ यथा-]
'यक्षश्चके जनकतनयाखानपुण्योदकेषु' (मे. सं. ११) इत्यादि। 'व्यक्ताव्यक्तविभक्तिके' इति 'यतिः सर्वत्र पादान्ते' इत्यनेन संबध्यते। तत्रोदाहरणम्
‘वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषशशिलेखाशिखामणिम् ॥' अपि च।
'नमस्तु शिरखुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलखम्भाय.शम्भवे ॥' .. 'क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णको ॥' तत्रोदाहरणम्
'पर्याप्तं तप्तचामी,-करकटकतटे श्लिष्टशीतेतरांशौ' इत्यादि । तथा—'कूजत्कोयष्टिकोला,-हलमुखरभुवः प्रान्तकान्तारदेशाः' इत्यादि । तथा-'हासो हस्ताग्रसंवा,हनमपि तुलिता, दीन्द्रसारद्विषोऽसौं' इत्यादि । तथा—'वैरिश्चानां तथोचा,-रितरुचिरऋचा चाननानां चतुर्णाम्' इत्यादि। तथा—'खङ्गे पानीयमाहा,-दयति च महिषं पक्षपाती पृथक्कः' इत्यादि । समुद्रादाविति किम् ? । पदमध्ये यतिः पादान्ते मा भूत् । तद्यथा-'प्रणमत भवबन्धक्लेशनाशाय नारा,-यणचरणसरोजद्वन्द्वमानन्दहेतुम्' इत्यादि।
पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दुष्यति । तत्रोदाहरणम्'एतस्या ग,-ण्डतलममलं गाहते चन्द्रकक्षाम्' इत्यादि । 'एतस्या रा,-जति सुमुखमिदं पूर्णचन्द्रप्रकाशन ।' इत्यादि । तथा—'सुरासुरशियेनिघू,-टचरणारविन्दः शिवः' इत्यादि।
'पूर्वान्तवत्खरः संधौ कचिदेव परादिवत्' । अस्यार्थः-योऽयं पूर्वपरयोरेकादेशः खरसंधौ विधीयते, स क्वचित्पूर्वस्वान्तवद्भवति क्वचित्परस्यादिवत् । तथा च पाणिनेः