________________
५ अध्यायः] छन्दःशाखम् । विपर्यासे 'मञ्जरी'। प्रथमस्य तृतीयेन विपर्यासे 'लवली'। प्रथमस्य चतुर्थेन विपर्यासे 'अमृतधारा" ॥ तत्र मजयुदाहरणम्
१. २. ३. ४. ५. ६. .. .. .......... ज-न-य-ति म-ह-तीं प्री-तिं ह-द-ये
१. २. .. .. ५. ६. .. ८. .
का-मि-नां चू-त-म-ज-री। १. २. .. ४. ५. ६. .. ८. ९.१०.१.१२. १३.१४.१५.११. मि-ल-द-लि-च-क्र-च-शु-प-रि-चु-म्बि-त-के-स-रा .१. २.... ४. ५. ६... ८.९.१०.११.१२.१३.१४.१५.११.१०.१८.१९.२०.
को-म-ल-म-ल-य-वा-त-प-रि-न-ति-त-त-रु-शि-र-सि स्थि-ता ॥ लवल्युदाहरणम्
१. २. ३. ४. ५. ६. ७. ८. ९.१०.१.१२.१३.११.१५.१६. वि-र-ह-वि-धु-र-हू-ण-का--ना-क-पो-लो-प-मं - १. २. ३. ४. ५, ६. ७. ८.९.१०.१.१२.
पे-रि-ण-ति-ध-रं पी-त-पा-पहु-च्छ-वि। १. २. . ४. ५. ६. .. .. . लव-ली-फ-लं नि-दा-घे
१.२. ३. ४.५. ६. ७.८.९.१०.११.१२.१३.११.१५. १६.१७.१८.१९....
भै-व-ति ज-ग-ति हि-म-कर-शी-त-ल-म-ति-खा-दू-ष्ण-ह-रम् ॥ अमृतधारोदाहरणम्
१.२. ३. ४. ५. ६. ७. ८. ९.१०.११.१२.१३.१४.१५.११.१०.१८.१९.२०. य-दि वाञ्छ-सि कर्ण-र-सा-य-नं स-त-त-म-मृ-त-धा-रा-मिः
१. २. ३. ४. ५. ६. ७. ८. ९. १०.११.१२.
य-दि हृ-दि वा प-र-मा-न-न्द-र-सम् । १. २. ३. ४. ५. ६. ७. ८. ९. १०.११.१२.११.१४.१५.१६. चे-तः! श-णु ध-र-णी-ध-र-वा-णी-म-मृ-त-म-यीं
१. २. ३. ४. ५. ६. ७. ८..
त-का-व्य-गु-ण-भू-ष-णम् ॥ केचिदापीडादिष्वपि पादविपर्यासे सति मञ्जर्यादिनामानीच्छन्ति ॥
इति पदचतुरूर्वाधिकारः।
१. 'आपीडस्यादिमस्तुर्यस्तुरीयश्चेतृतीयकः । तृतीयोऽपि द्वितीयोऽधिद्वितीयः प्रथमो यदि । उक्ता साऽमृतधारेति मञ्जरीत्यपि कैश्चन ॥ इति मं० म० । २. 'कपोलावदातपरिणति आपीतपाण्डुच्छवि' इति लि. पुस्तके. ३. 'जयति हिमशीतलं खण्डवत्खाडु तृष्णाहरं सुन्दरम्' इति लि. पुस्तके.
छ. शा..