________________
५ अध्यायः]
छन्दःशास्त्रम्।
तथा
गु. . रगणा
.
बगणः गु० गुं.
भगणः
यगणः गु०
s-s..s- ।.s.s-s s - ..-.s.s-s (१)र्भाषिते(४)ऽपि सौभाग्यं प्रा(१)यः प्रकु(४)रुते प्री-तिः। गु० रगणा यगण: ल. गु. मगणः बगणा गु. - - - or or
ourn s-s..s-ss-। -5.5.5- 5.5-5
मा(१)तुमनो(४)हरन्ये -व दौ(१)लालित्यो(४)क्तिभिर्बा-लाः ॥ इत्यादि ॥ पंथ्या युजो ज् । ५।१४॥ 'चतुर्थात्' (पि० सू० ५।१३) इति वर्तते । अत्र वके युजः (२,४) पादस्य चतुर्थादक्षरादूर्ध्व जगणः (11) प्रयुज्यते, तद्वकं 'पथ्या' नाम । 'य' (Iss) स्थापवादः । अत्रोदाहरणम्
गु० तगणः यगणः ल० गु० मगणः जगणः . or on chann -cinom s-s.s.-.s.s-। 5-s. s.s-..। नि(१)त्यं नीति(४)निषण्ण-स्य रा(१)ज्ञो राष्ट्र(४)न सीद-ति । ल. यगणः संगणः गु० गु० मंगणः जगणः गु० ।- s•s -I.s.s-s s -s.s.s- ..-5
न(१)हि पथ्या(४)शिनः का-ये जा(१)यन्ते व्या(४)धिवेद नाः ॥ विपरीतैकीयम् । ५॥ १५॥ उलक्षणाद्विपरीता ‘पथ्या' भवतीत्येकीयं मतम्. अयुक्पादे चतुर्याक्षरात् परतो जकारः क व्यः, युपादे य एवावतिष्ठते । अत्रोदाहरणम्
गु० यगणः जगणः गु० गुं० मगणः यगण: गु०
s- ss-1.1-s. s -s.s.s - ।..s-s भ(१) राज्ञा(४)नुवर्ति- नी या(१)स्त्री स्यात्सा(४) गृहे ल-क्ष्मीः । गु० यगणः जगणः गु. ल. यगणः यगणः गु० main conon - - - s- s.s- s.1-5 ।- 5.5-1.5.5-5 ख(१)प्रभुत्वा(४)भिमानि-नी वि(१)परीता(४)परित्या-ज्या ॥
१. पि० सू० ५।११ इत्यस्योदाहरणम्. 'दुर्भाविते' इति लि. पुस्तके । २. 'युजोश्चतुर्थतो जेन पथ्यावकं प्रकीर्तितम्' इति प्रा. पि० सू० २।३३४. 'पथ्यायुजो जः' " इति लि. पुस्तके. ३. 'ओजयोर्जेन वारिधेस्तदेव विपरीतादि' इति छन्दःकोलुमे. ४. कलिकातामुद्रिते तु-'उक्तलक्षणाद्विपरीतलक्षणा एकीयमते 'पथ्या' भवति । यथा-'.