________________
ते प्राणश्छन्दःपरिभाषायामक्षरसदनात्यायन्ते तेषां चारपाचन प्राविखिको 4च्छेदो मात्राशब्देन । कयाचिन्मात्रया नियतैरनियतैर्वा तैरतारेरच्छेखिलौ तदवच्छेदकाक्षरसंख्यामेदाच्छन्दांसि भिद्यन्ते । यथाधक्षरा गायत्री, एकादशाक्षरा त्रिएप, द्वादशाक्षरा जगती चेत्यादीनि । तत्रैतान्यक्षराणि वाचिकच्छन्दसि वाचिका एव प्राणा भवन्ति । आर्थिके तु छन्दस्यार्थिकाः प्राणाः । प्रसिद्धानि खल वाचिकान्यक्षराणि, आर्थिकान्युदाहरामः-तथा हि शतपथश्रुतावमिरविरूपाया अस्याः पृथिव्याः पृथिवीयाणरू. पस्यामेश्च पृथग् पृथग् गायत्रीत्वमुपपादयितुमित्थमानायते-(प्र. ११२३९)
"प्रजापतिर्वा इदमग्र आसीदेक एव । सोऽकामयत-बहुसां प्रजायेयेति । सोऽश्रान्यत् । स तपोऽतप्यत । तस्माच्छ्रान्तात् तेपानादापोऽसूज्यन्त ॥१॥ तस्मात्पुरुषातप्रादापो जायन्ते । आपोऽब्रुवन्—क वयं भवामेति । तप्यष्यमित्यब्रवीत् । ता अतप्यत। ताः फेनमसृजन्त ॥ २॥ तस्मादपां तप्तानां फेनो जायते। फेनोऽब्रवीत्-काई भवानीति । तप्यखेत्यब्रवीत् । सोऽतप्यत । स मृदमसृजत ॥३॥ एतदै फेनतप्यतेयदप्वावेष्टमानः प्लवते । स यदोपहन्यते मृदेव भवति । मृदब्रवीत् काहं-भवानीति । तप्यखेत्यब्रवीत् । सातप्यत । सा सिकता असृजत ॥४॥ एतद्वै मृतप्यतेयदेनां विकृषन्ति तस्माद्यद्यपि सुमान विकृषन्ति सैकतमिवैव भवति । एतावषु तद् यत् काहं भवानि क्वाहं भवानीति । ) सिकताभ्यः शर्करामसृजत ॥ ५॥ तस्मात् सिकताः शर्करैनान्ततो भवति । शकराया अश्मानम् ॥६॥ तस्माच्छकराश्मैवान्ततो भवति। अश्मनोऽयः ॥ ७ ॥ तस्मादश्मनोऽयो धमन्ति । अयसो हिरण्यम् ॥ ८ ॥ तस्मादयो बहु ध्मातं हिरण्यसंकाशमिवैव भवति ॥ ९॥ तद् यदसूज्यत । अक्षरत् तत् । यदक्षरत् तस्मादक्षरम् । यदष्टोकृत्वोऽक्षरत् । सेवाष्टाक्षरा गायत्र्यभवत् । अभूद्वा इयं प्रतिष्ठेति । तद्भमिरभवत् । तामप्रथयत् । सा पृथिव्यभवत् । तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त । भूतानां पतिर्गृहपतिरासीदुषाः पत्नी । तद्यानि तानि भूतानि, ऋतवते॥१०॥अथ यः स भूतानां पतिः संवत्सरः सः । अथ या सोषाः पत्नी, औषसी सा । तानीमानि भूतानि स भूतानां च पतिः संवत्सरः उषसि रेतोऽसिञ्चन् । स संवत्सरे कुमारोऽजायत ।। ११ ॥ सोऽरोदीत् । नं प्रजापतिरब्रवीत् । कुमार, किं रोदिषि, यच्छमात्तपसोऽधिजातोऽसीति ॥ १२ ॥ सोऽब्रवीत्-अनपहतपाप्मा वा अस्मि-अविहितनामा, नाम मे धेहीति । तस्मात् पुत्रस्य जातस्य नाम कुर्यात्. । पाप्मानमेवास्य तदपहन्ति । अपि द्वितीयम् , अपि तृतीयम् । अभिपूर्वमेवास्य तत् पाप्मानमपहन्ति ॥ १३ ॥ तमब्रवीत्-रुद्रोऽसीति । तद्यदस्य तन्नामाकरोत्-अमिखदूपमभव । अमिः रुद्रः । यदरोदीत्-तस्माद्रुद्रः ॥ १४ ॥ सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि धेलेव मे नामेति । तमब्रवीत्-सर्वोऽसीति । तद्यदस्य तबामाकरोत् । आपसदूपमभवत् । आपो वै