________________
: अध्यायः]
छन्दःशास्त्रम् । गीत्यार्या ला । ४ । ४८॥
यत्र पादे द्विर्वसवः षोडश लकारा भवन्ति सा गीलार्या' नाम जातिः । 'लः' इत्य नुवर्तमाने पुनर्लग्रहणं द्विमात्रिकनिवृत्त्यर्थम् । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. ७. ८, ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1 म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि
१. २. ३. ४. ५. ६. ७. ८. ९.१०.११.२.१३.११.१५.। 1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-। वि-क-सि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि । १. २. १. १. ५६. .. ८.९.१०.११.१२.११.१.१५.१९. ।-1-1-1-1-1-1-1-1-1-1 -1-।।-। गि-रि-व-र-प-रि-स-र-स-र-सि म-ह-ति ख-लु
१. २. ३. ४. ५. ६. .. ८. ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1-1-1-।।-।।।।-1-1-1
र-ति-र-ति-श-य-मि-ह म-म हृ-दि वि-ल-स-ति ॥ सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तचाम नोक्कम् ॥ शिखा विपर्यस्तार्धा । ४।४९॥
सैव गीत्यार्या विपर्यस्खार्धा यदा भवति तदा 'शिखा' इत्याख्यां लभते । अयमर्थःयत्रार्थ सर्वलघु भवति, अर्ध च सर्वगुरु, इति ।
'चतुष्पदानां पादस्तु षोडशारभ्य मातृकाः। द्वात्रिंशद्भिः परिमितश्चरितार्थो विभाति नः ॥ यदि द्वात्रिंशतोऽप्यूर्व मात्राः पादे नियोजिताः।
धन्यादिसंज्ञं गीतं स्यान तद्वृत्तं प्रशस्यते ॥' (२।६,७) इत्यपि तत्रैव । १. 'द्विगुणितवसुलधुरचलधृतिः' इति नामान्तरं वृ० र०. २. 'चउमत्ता अट्ठगणा पुबद्धे, उत्तरद्ध होइ समरूआ। सो खंघा विआणहु पिंगल पभणेइ मुद्धि बहुसंमेआ ॥' इति प्रा. पि. सू. १६३ इत्यनुसारेण स्कन्धकमित्यपि संज्ञान्तरं भवेत् । ३. 'मत्त अठाइस पढमे, बीए बत्तीस मत्ताइ । प. प. अंते लहुआ सुद्धा सिखा विहाणेहु ॥' इति प्रा. पि. सू० १११२७ उक्तशिखाच्छन्दस्त्वन्यत् । वृत्तमणिकोशे तु-'दशनगणोपरि गुरुयुतमलघुयुगं वा दलं पुरः परतः। उभयं द्वात्रिंशलघु सगुरु नवगणं च सम्मतास्ति शिखा ॥' ( ३८) इत्यन्यथैव शिखा दृश्यते । सा च 'शिखा कलयते चतुर्विधान् मेदान्' (२॥३) इति तत्रैव । ४. 'गंदउभद्दउसेससारंगसिवबंभवारअवरुण । णीलुमअणतालंकसेहरुसरुगअणुसरहुविमइरवीर ॥ इति प्रा. पि० सू० ११६४ . इति सूत्रोक्तस्कन्धकभेदान्तर्गतशरभाख्यं छन्दोनामान्तरम् ।