SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १ अध्यायः] छन्दःशाखम् । यस्य नवमो लकार (0) एवावशिष्यते चकारात्पश्चमाष्टमौ च; तन्मात्रासमकं विनानाम । तत्रोदाहरणम्१. २. १. ५. ६. ७. ८. ९.१०.१२.११.१६. २.४.५. ६. .. ८.९.१०.११.१२.११.१५. 1-। 5-1-1 -1-1-1-5-5-5, 5-5 1-1-1-1 -1 -1-5-5 य-दि वा-ञ्छ-सि प-र-प-द-मा-रो-ढुं मै-त्रींप-रि-ह-रस-ह व-नि-ता-मिः। २. ३. ४. ५. ६. ५. ८. ९.१०.१२. १४. १६. २. ४. ५. ६. .. ८. ९.१०.१२....:. 5-1-।।-1-1-।।-1-5-5-5, 5-5-1-1-।। ।-1-ss-S... मु-ह्य-ति मु-नि-र-पि वि-ष-या-स-शा-चित्रा भ-व-ति हि म-न-सो -तिः। 'नवमः' (पि० सू० ४।४२) इत्यनुवर्तमानेऽपि पुनर्नवमग्रहणमुपचित्राप्रतिप्रसवार्यम्। परयुक्तेनोपचित्रा । ४।४६॥ परयुक्तेन दशमेन सहकीभूतेन नवमेन ‘उपचित्रा' नाम भवति । पूर्व लघुनियमेन लक्षणं प्रोक्तम् । इदं तु गुरुनियमेनोच्यते । तत्रोदाहरणम्२. ४. ६. ७. ८. १०.११.१२.११.१६. २. ४. ६. ७..८.१०.१.१२.१४... s-s-s 1-1-5-1-1-5-5, 5-5-5-1-1-1-1-1-5.s, य-च्चि-तं गु-रु-स-क्त-मु-दा- वि-द्या-भ्या-स-म-हा-व्यं-स-नं च । २. ४. ६. ७. ८.१०.११.१२.१४.१६. २.... १..६, ... ८.१०.११.१२.११.१६. 5-४ s-।।-5-1-1-5-5, 5-1-1-1-1-1-1-1-1-5-5, पृ-थ्वी त-स्य गु-*--प-चि-त्रा च-न्द्र-म-री-चि-नि-भै-में-ब-ती-यम् । एभिः पादाकुलकम् । ४।४७॥ एषां पश्चानां मध्ये यैः कैश्चिदपि चतुर्भिः पादैः पादाकुलक' नाम। मात्रासमकविश्लोकवानवासिकोपचित्राणां पादैरुदाहरणम्१. २. १. ६. ७. ८, ९.१०.११.१२.११.१६. ३. ४. ५. ६. ................ : 1-1-5-5-1-1-।।.-1-1-5-ss-s 1-1-1-1-1-1-1-5-5, अ-लि-वा-चा-लि-त-वि क-सि-त-चू-ते का-ले म-द-न-स-मा-ग-म-दू-ते। २. १. ६. ८. ९. १०.११.१२.१४.१६. २. १. ५. ६. ८.१०.१.१२.११... s-s s -s 1-1-1-1-5-5 5-5-1-1-5 5-1-1 5- : स्मृ-त्वा का-न्तां प-रि-ह-त-सा-र्थः पा-दा-कु-ल-कंधा-व-ति पा-न्यः॥ .. __तथा विश्लोकोपचित्रामात्रासमकोपचित्राणां पादैः पादाकुलकम्' । तत्रोदाहरणम्२. १. ५. ६. ७. ८.१०.११.१२.१४.१६. २. ३. ४. ५. ६. ८.१०.११.१२.११.१५. s-5-1-1-1-1-1-1-1-5-ss-1-1-1-1-5-5-1-1-5-5 पुं-स्को-कि-ल-कृ-त-शो-भ-न-गी-ते द-क्षिण-प-व-न-प्रे-रि-त-श्री-ते। १. 'उपचित्रा नवमे परयुक्ते' इति वृ० र०. अर्घसमवृत्तान्तर्गतमुपचित्रनामकं छन्दस्त्वितोऽन्यत् । २. 'लहु गुरु एक पिम्म णहि जेहा, पअ: पअ लेक्खह उत्तमरेहा। सुका फर्णिदह कंठहवलअं, सोरहमत्ता पााकुलमम् ॥ इति प्रा. पि० सू० १११०४।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy