________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
एकस्मिन्पञ्चके छन्दः शङ्कुमती । ३ । ५५ ॥
यदैकः पञ्चाक्षरः पादो भवति, त्रयश्च षडक्षराः, तदा 'शङ्कुमती' नाम गायत्री |
यथा
[‘ति॒स्रो दे॒वीब॒र्हि (१) रेदश्स॑द॒न्त्वि (२) सर॑स्वती॒ भार॑ती (३) ।
म॒ही गृणाना (४) ॥' ( य० तैत्तिरीयसंहिता - कां० ४ प्र० १ अ० ८ मं० ९ )]
-
[२] महासतो बृहती
आ यः प॒शौ भा॒नुमा॒ रोद॑सी उ॒भे (१) घूमेन॑ धावते दि॒वि (२) । ति॒रस्तमो॑ ददृश॒ ऊर्म्यास्वा (३) श्या॒वास्व॑रु॒षो वृषा (४) श्या॒वा अ॑रु॒षो वृषा॑ (५) ॥' (ऋ० सं० ४।८।२1१ )
३३
[३] महापङ्किः-१
'सूर्ये वि॒षमा स॑जामि॒ (१) दृति॑ सु॒रा॑वतो गृहे (२) । सो चि॒न्नु न म॑रा॑ति॒ (३) नो व॒यं भ॑रा॒मा॒ा (४) रे अ॑स्य॒ योज॑नं हरि॒ष्ठा (५) मधु॑ त्वा मधुला च॑कार (६) ॥' (ऋ० सं० २/५/१५/५ )
t
२ - षडष्टका ( ३।४९ ) इत्यत्रोदाहृता । दैव्यादिप्रागुक्तभेदोदाहरणान्यपि प्रदर्श्यन्ते । तत्र - [१] दैवी - ओष॑धे॒ त्राय॑स्वैनम् ।' ( तै० सं० १।२।१२ ) [२] आसुरी - 'मधु॑ त्वा मधुला करोतु ।' ( तै० आ० ४।२।१८ ) [३] प्राजापत्या - हरि॑ पत॒ङ्गः प॑त॒री सु॑प॒र्णः । दि॒वि॒क्षय॒ नम॑सा॒ य एति॑ । स न॒ इन्द्र॑ः कामव॒रं द॑दातु ॥' ( तै० आ० ३।११ ) [४] याजुषी - 'नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च ।' ( तै० सं० ४५ापार ) [५] साम्नी — 'श्रियं॑ च॒ वा ए॒ष सं॒विदे॑ च गृ॒हाणा॑मभ्राति॒ यः पूर्वोऽति॑थेर॒भ्रति॑ ।’ ( अथ० सं० ९२६ ३०६ ) [६] आर्ची- 'बधान दैव सक्तिः पर॒मस्यौ परावति॑ि श॒तेन॒ पाशैर्योऽस्मान् द्वेष्टि यं च॑ व॒यं द्वि॒ष्मस्तमतो मा मौक् ।' ( तै० सं० १1१1९1६ ) [७] ब्राह्मी - 'आपो वा इद ँ सर्व॒ विश्वा॑ भू॒तान्यापः॑ । प्रा॒णा वा आपः आपोऽन्च॒मापोऽमृ॑त॒माप॑ः स॒म्राडापो॑ वि॒राडाप॑ स्व॒राडाप॒श्छन्द्राँस्यापो ज्योतीष्यापो यज्रश्ष्याप॑ः स॒त्यमाप॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः सुव॒राप॒ ओम् ।' ( तै० आ० १०/२२ )
पशल
१. ‘यदैकः पञ्चाक्षरः पादो भवति त्रयश्च द्वादशाक्षरास्तदा 'शङ्कुमती जगती' नाम छन्दो भवति ।' इति क. मु. पु. टिप्पण्यां लिखितपुस्तके च । २. इदं चिन्त्यमेव । एकस्य पादस्य पञ्चाक्षरत्वमात्रं ह्यत्र विवक्षितम् । तथा च लक्ष्यमपि
१ 'युक्तेन॒ मन॑सा व॒यं (1) स्व॒या॑य॒ शक्त्या॑ (३) ॥'
दे॒वस्य॑ सवि॒तुः स॑वे (२) । (ॐ० य० सं० ११२ )