________________
३०
काव्यमाला ।
यथा
'संवे॒श॒नस॑यम॒न (1) म॒हन॑क्षत्र॒मार्लिनीम् (२) ।
प्रप॑च॒ोऽहं शिव रात्रीं (३) भ॒द्रे परम॒शीम॑हि (४) भ॒द्रे परम॒शीम॒ नम॑ः (५) ॥' (ऋग्वेदे - अ० ८ अ० ७ व० १४ परि० मं० ४ )
'तैथा जगती' इत्यनुवर्तनीयम् । तेनान्तेन जागतेन पादेन शेषैश्व गायत्रैश्चतुर्भिः 'उपरिष्टाज्ज्योतिः' नाम जगती भवति । या
'लोकं पृ॑ण चि॒िद्रं पृ॑ण (१) । अथो॑ सीद शिवाम् (२) । इन्द्राग्नी त्वा॒ बृह॒स्पति॑ः (३) । अस्मिन् योना॑वसीषदन् (४) । तया॑ दे॒वत॑त्राङ्गिर॒स्वद्ध्रुवा सर्दै (५) ॥' ( यजुर्वेदे - ० ब्रा० अ० ३ प्र० ११ अ० ६ मं० ३ ) इति त्रिष्टुब्जगत्यधिकारः ।
१. 'हिओं' इति व्यूहेनाक्षरपूर्तिः । २. ' तथा जगती' त्यनुवर्तनीयम् । तेनान्तेन गाय त्रेण शेषैश्च जागतैस्त्रिभिः 'उपरिष्टाज्ज्योतिर्जगती' नाम भवति । यथा
'अ॒ग्निरत्रि॑ भ॒रद्वषं॒ गवि॑ष्ठि॑ (i) प्राय॑न्न॒ः कण्वं॑ न॒सद॑स्युमाहवे (२) । अ॒ग्निं वर्सो हवते पु॒रोहि॑तो (३) मृळीकार्य पुरोहितः (४) ॥' (TO O CICICIY) ३. 'तु अ' इति व्यूहेनाक्षरपूर्तिः । ४ अक्षराधिक्याद्भुरिक् । एवमेवोत्तरत्र समाश्रेयम् । ५. 'त्रिष्टुप् स्तोभत्युत्तरपदा । का तु त्रिता स्यात् ? तीर्णतमं छन्दः । त्रिवृद्वज्रस्तस्य स्तोभतीति वा । यत्रिरस्तोभत्तत्रिष्टुभस्त्रिष्टुप्त्वमिति विज्ञायते ।' इति यास्कः । (नि० ७ १५/१२ ) । क्वचित्तु त्रिष्टुमित्यपि श्रूयते - 'एका॑दशाक्षरा त्रि॒ष्टुमि॑न्द्रि॒यं त्रिष्टुक् ।' ( तै० सं० ६।३।३) 'चर्तुश्चत्वारिशदक्षरा त्रिष्टुकू ।' ( तै० सं० २२६) ‘त्रि॒ष्टुग्भ॑वति । इन्द्रियं वै त्रष्टुक् ।' ( तै० ब्रा० ३।३ । ९ ) इत्यादी ।
सर्वानुक्रमणिकायां कात्यायनाचार्योकाः - ' षष्ठं त्रिष्टुप् त्रैष्टुभपदा [१] द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टुमे त्रिष्टुप् [२] वैराजी जागती चाभिसारिणी [३] नवकौ वैराजत्रैष्टुभश्व; द्वौ वा वैराजौ नवकत्रैष्टुभश्च विराट्र्स्थाना [४] एकादशिनस्त्रयोऽष्टकश्च विरारूपा [५] द्वादशिनस्त्रaisgar ज्योतिष्मती [६] यतोऽष्टकस्ततो ज्योतिः [७] चत्वारोऽष्टका जागतश्च महाबृहती [८] मध्ये चेद्यवमध्या [९] आद्यौ दशकावष्टकास्त्रयः पत्तरा, विराट्पूर्वा वा [१०]' (ऋ० सर्वा० ९) इति दशविधास्त्रिष्टुभः . तत्र विशिष्टानामुदाहरणानि प्रदर्श्यन्ते ।
[१] त्रिष्टुप् -
'कस्य॑ नूनं क॑त॒मस्य॒मृता॑नां॒ (1) मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ (२) । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात् (३) पि॒तरं॑ च ह॒ज्ञेय॑ मा॒तरि॑ च (४) ॥' (ऋ० सं० १/२/१३19 )