SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १८ काव्यमाला । अनुष्टुब्गायत्रैः । ३ । २३ ॥ 'चतुष्पाद्' इत्यनुवर्तते । गायत्रैरष्टथक्षरैः पादैवतुष्पाच्छन्दः 'अनुष्टुप् 'संज्ञं भवति । यथा--- स॒हस्र॑शीषं॒ पुरु॑षः (2) सहस्रा॒क्षः स॒हस्र॑पात् (२) । स भूमि॑ वि॒श्वतो॑ वृ॒त्वा (३) त्यतिष्ठद्दशाङ्गुलम् (४) ॥' (ऋग्वेदे - अ० ८ अ० ४ ० १७ मं० १ ) त्रिपात्क्वचिज्जागताभ्यां च । ३ । २४ ॥ 'अनुष्टुब्' इत्यनुवर्तते । चकाराद्गायत्रग्रहणं च । गायत्रेणैकेन ततो द्वाभ्यां जागताभ्यां क्वचित् 'त्रिपादनुष्टुब्' भवति ॥ [७] अनुष्टुब्गर्भा— 'पि॒तुं नु खर्षं (1) म॒हो ध॒र्माण॒ तवि॑षीम् (२) । यस्य॑ त्रि॒तो व्योज॑सा (३) वृ॒त्रं वि पर्व॑म॒र्दय॑त् (४) ॥' (ऋ० सं० २०५६।१) तृतीयपादे 'विओ' इति विकर्षणेन पूर्तिः । [८] चतुष्पादुदाहृता (३।२२) प्राग्दर्शिता दैव्यादिमेदा ( २३३ - ८, १५) अप्यत्रानुसन्धेयाः । तदुदाहरणानि तु-[१] देवी - 'भुवः' ( तै० आ० प्र० १० अ० २७ ) [२] आसुरी - नमस्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ।' ( अय० सं० कां० १३ सू० ४ मं० ५५ ). [३] प्राजापत्या – 'निदे॑व॒ रो निर्दग्धा॒ अरा॑तयः ।' ( तै० सं० कां० १ ० १ अ० ७ ) [४] याजुषी — 'य॒ज्ञस्य॑ ब॒षद॑सि ।' ( तै० सं० क० १ प्र० १ अ० २ मं० १ ) [५] सानी- 'शुध्वं दैव्या॑य॒ कर्म॑णे देवय॒ज्यायें ।' ( तै० सं० १|१|३|१) [६] आर्ची- 'तद॒द्भिरा॑ह॒ तद॒ सोम॑ आह पूषा मां धात्सुकृतस्य लोके ।' ( अर्थ० सं० १६/९/२ ) श॒दिना॑भि॒रिन्द्र॑मीड॑तमा॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वैः सर्वा॑यां॒ वज्र॑हस्तः पुरंद॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।' ( शु० य० वा० सं० अ० २८ मं० ३ ) इति । [७] ब्राह्मी' होता॑ यानि तुकेभ्य ईषत् विलक्षणानि - ‘ऊ॒र्ध्वा अ॑स्य स॒मिषो॑ भव॒ (1) न्यूर्ध्वा शुक्रा शोची प्य॒ग्नेः (२) । घुमत्त॑मा सुप्रतीकस्य सूनोः (३) 'तनूनपा॒दसु॑रो वि॒श्ववे॑दा (१) दे॒वो दे॒वेषु॑ दे॒वः (२) प॒थ आन॑ति॒ मध्वा॑ घृ॒तेन (३) ॥' 'मval यज्ञं न॑क्षसे (1) प्रीणानो नराशसो अग्ने (२) । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः (३) ॥' ( तै० सं० ४।१।४।१ - ३ ) इत्यादीनि छन्दांसि वेदेषूपलक्ष्यन्ते तेषां निचृदादिविशेषणवत्त्वकल्पनयोक्तेष्वेवान्तवि ऊह्य इति दिक् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy