SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] छन्द्र शम् । त्रिपात्रैष्टुमैः । ३ । १७ ॥ 'तृतीयम्' इत्यनुवर्तते । एकादशाक्षरैः पादैः 'त्रिपाद् विराड्' नाम गायत्री' भवति । यथा— 'दुहीयन्म॒त्रधि॑तये यु॒वाकुं (2) राये च॑ नो - मिमीतं वार्जवत्यै (२) । इषे च॑ नो मिमीतं धेनुमत्यै (३) ॥' (ऋग्वेदे - अ० १ अॅ०८ ११ २३ मं० ४) इति गायत्र्यधिकारः । १. शौनककात्यायनाभ्यां त्विदमनुष्टुब्भेदेषु परिगणितम् । २. गायतां त्राणात् गायत्री । 'गायत्री गायतेः स्तुतिकर्मणः । त्रिगमना वा विपरीता गायतो मुखादुदपतदिति च ब्राह्मणम् ।' (नि. अ. ७ खं. १२) इति यास्कः । भगवता कात्यायनेन तु गायत्र्या नव भेदाः प्रदर्शिताः - 'प्रथमं छन्दस्त्रिपदा गायत्री [१] पञ्चकाश्चत्वारः षकश्चैकः, चतुर्थश्चतुष्को वा पदपङ्किः [२] षट्सप्तैकादशा उष्णिग्गर्भा [३] त्रयः सप्तकाः पादनिवृत् [४] मध्यमः षकश्चेदतिनिवृत् [५] दशकश्चेद्यवमध्या [६] यस्यास्तु षट्सप्तकाष्टकाः सा वर्धमाना [७] विपरीता प्रतिष्ठा [] द्वौ षङ्कौ सप्तकश्च हसीयसी [९]' इति । ( ऋ० सर्वा० ४ शु० य० सर्वा० ५/२ ) [१] तत्र विपदा गायत्री यथा अ॒ग्निमी॑ळे पु॒रोहि॑तं (१) य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् (२) । Hate warden (3) 1' (F° to 9191919) होता॑रं व॒धात॑मम् (३) ॥' (ऋ० # [२] पदपङ्किः पङ्कयधिकारे दर्शयिष्यते । [३] उष्णिम्गर्भा 'ता मे॒ अव्या॑नां॒ां (१) हरी॑णां नि॒तोश॑ना (२) । उ॒तो नु कृ॒व्या॑नां नृ॒वाह॑सा (३) ॥' (ऋ० सं० ६।२।२५ ३ ) प्रथमतृतीयपादयोः संयोगव्यूहेनाक्षरसङ्ख्यापूर्तिः । [४] पादनिचृदुदाहृतैव ( ३९ ) । [५] अतिनिवृत् 'पुरूतमं पुरूणां (1) स्तॄणां विवचि (२) । वाजे॑भिर्वाजय॒ताम् (३) ॥' (ऋ० सं० ४ ७ २६१४ ) [६] यवमध्या दर्शयिष्यते ( ३।५८ ) [५] वर्धमाना [८] प्रतिष्ठा चोदाहृते ( ३।१४, १५ ) यथास्थानम् । [९] इसीयसी-आर्चीत्वेनोदाहृतैव (ऋ० सं० ६।७।१४।५) अत्राप्यनुसन्धेया । लक्षणे क्रमस्याविवक्षितत्वात् - 'इन्द्र॑ः सहख॒दान॒ (१) वरु॑ण॒ शंस्या॑नाम् (२) । क्रतु॑र्भवत्यु॒क्थ्य॑ः (३) ॥' (ऋ० सं० १|१|३२|५ ) इत्यादीनामपि सङ्ग्रहः ॥ .
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy