SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ धवलयशोऽशुकेन ध्यानैकाप्रालम्बा (न) न पर्यायोsस्ति नमस्तस्मै महानमस्तुङ्गशिरः नमस्यामि सदोद्भूत नवधाराम्बुसंसि - नव विकसितकुबल नवसहकार पुष्पन विचलति कथं नित्यं नीति निषण्णस्य नित्यं प्राक्पद नीलोत्पलवनेष्वद्य (प) पचेषुवल्लभः पटुजवपवन २७ T. पृ. १४४ | पुरोगतं दैत्यचमू - १०६ मीमांसारसममृत · १७४ पूर्वान्तवत् प्रणमत चरणार ८५ प्रणमत भव १०० प्रत्यादिष्टं समर १०१ | प्रत्यादेशादपि च १०१ | प्रथमकथितदण्ड७४ | प्रसन्नदिक् पांसु १५३ प्रसीद विश्राम्यतु १८७ | प्रियं प्रति स्फुरत्पादे (फ) १३९ ७५ फणिपतिवलयं १०० ७४ (ब) बिम्बोष्ठी कठिनोन्नत - ८९ यदि सुखमनुपम ब्रह्मक्षत्र कुलीनः ४९ यदीयरतिभूमो ५५ (भ) १५२ | भङ्क्त्वा दुर्गाणि पणार्धक्रीतताम्बूल- ३३ भनक्ति समरे पथ्याशी व्यायामी ५० भर्तुराज्ञानुवर्तिनी पदं तुषारस्रुतिधौत- १२१ | भवन्नखाः कुन्द ९८ भृङ्गावली मङ्गल पद्मकं तु कोम पद्मं चतुष्पदी परमर्मनिरीक्षणा ७१ भ्रातर्गुणरहितं ६० (म) पू. ११४ १०० मृगत्वचा रुचिरतरा - १४७ १८१ | मृगलोचना शशि- ८६ (य) १०१ १२० १५९ | यं सर्वशैलाः परि- १२३ १०२ | यः पूरयन्कीचक १७८ | यच्चित्तं गुरुसत१२४ | यतिः सर्वत्र पादा१२१ | यत्पादतले चकास्ति ८४ यत्पादस्य कनिष्ठा यत्रांशुकाक्षेपविल- १२५ ५३ १४९ | यदि वाञ्छसि कर्ण ८५ | यदि वाञ्छसि पर ६५ ६८ १०७ ९ १ ६१ | मकरध्वजसद्मनि परयुवतिषु पुत्रपरिवाञ्छसि कर्णपरिशुद्ध वाक्यरचना १४२ मद्रकगीतिभिः ६७ मदकलखगकुल ६६ | मधुरं वीणारणितं परिहृत सर्वपरिग्रहपर्याप्तं तप्तचामीपवनविधूतवीचि - पादतले पद्मोदरपिङ्गलकेशी कपिला- ६० मन्मथचापध्वनिपुरःसाधुवद्वक्ति १४१ | महाकवि कालिदा सं कोकिलकत- ६५ माणवकांक्रीडितक १०१ | मनाक् प्रसृतदन्त१६९ मनोभिरामाः शृण्वन्तौ ११४ मन्दायन्ते न खलु यद्यपि शीघ्रगतिः १४९ | यशः शेषीभूते १४० | यश्चाप्सरोविभ्रम ७५ | यस्य मुखे प्रिय ११८ | यस्या विभाति ९४ यस्यां त्रिषट्सप्त ६४ | यस्याः पादाङ्गुष्ठं यस्या विलोच 1 या पीनोद्राढतुङ्ग या वनान्तराण्युपैति ६५. या स्त्री कुचकलश १०० ९२ १६० १२४ १०९ ७८ ५३ या कपिलाक्षी १७२ ६७ करोति विविधै- १३४ १८२ १६८ या कुचगुर्वी मृग५४ यात्युत्सेकं सपदि १३३ ६३ १६५ ८१ ११५ १०२ ५० ६४ युयुत्सुनेव कवचं ७९ ११८ ७८ | दुष्ट दैत्याइह १०८ | ये सन्नद्धाने कानी कैः १७३ ११७ ५३ ५२
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy