________________
काबाद”
मयामयालम्बाकलामयामयामयामयातव्यविरामया मया। मयामयातिं निशयामयामयामयामया करुणामयामया ॥ ४८॥ मयेति । पवायं पदविभागः । मयामयालम्बाकलामयामयाम्। पयाम्, भयातव्यविरामया मया। मया, पमयात्ति निशया, पमया, अमया। अमय, पामय, पy, करुणामय, पामया। हे प्रमय ! नास्ति माया यस्य तसम्बुदौ, हे पकपट ! इत्यर्थः प्राकारलोपो महाकविप्रयोगादविरुद्धः । है करुणामय ! सखे! आमं रोगं कामपौड़ा याति प्रामोतीति पामयाः तेन पामया धातोराल्लुक् शसायचीति पाकारलोपः। कामार्तेन इत्यर्थः मया सह मयः प्रपचयः प्रमयः उपचयः ताभ्याम् पपचयोपचयाभ्याम् पालम्बाः पात्रयणीयः हरिपयशीलत्वात् इति भावः, यः कलामयचन्द्रः तस्मात् पामयः रोगः कामपौड़ा यस्याः तादृशीं चन्द्रस्य कामोद्दीपकत्वादिति भावः, प्रमू रमणीम् प्रामय योजय। यतः पहम् प्रयातव्यः विरामोऽवसानं येषां तादृशा यामाः प्रहरा यस्खाताम्या दीर्थयामया इत्यर्थः, नास्ति मा परिमाणं यस्खास्तथाभूतया सुदीर्घया इत्यर्थः, तथा प्रमया नास्ति मा गोमा यस्याः तथोक्तया अतिकुत्सितया विरहिणमिति भावः निणया रजन्या हेतुना प्रमयेन अप्रात्या तस्या इति भावः, पत्ति पौड़ां तदप्रात्या सातिशयां पौड़ामित्यर्थः प्रयाम् पप्राधवम् । इति समुदायार्थः । सखायं प्रत्युक्तिरियम्, पन सर्वेषु पादेषु अव्यवहितं मित्रमाद्यन्तयमकम् । ४८॥