SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विषयः पृष्ठे। विषयः गणभेदेन गाथायाः सावस्थाभेदो दोषः ३१ | चतुष्पदीछन्दः गाथाया लघुसंख्याभेदेन वर्णभेदः ... ३१ तदुदाहरणम् .... विषमस्थानदत्तजगणाया गाथायादोषः ३२ पत्ताछन्दः... ... विगाथाछन्दः ... ... | तस्यैव लक्षणान्तरम् तदुदाहरणम् ... ... ... ३२ | तदुदाहरणम् ... ... उद्गाथाछन्दः ... त्रिभेदेन घत्तानन्दः... तदुदाहरणम् तस्य गणनियमः ... गाहिनीसिंहिन्यौ तदुदाहरणम् ... ... तदुदाहरणे ... ... ३४ षट्पदछन्दः ... ... स्कन्धकं छन्दः ... तदुदाहरणम् ... तदुदाहरणम् ... तस्य प्रकारान्तरेण लक्षणम् तस्यैवाष्टाविंशतिभेदाः काव्यमात्रालक्षणम् ... अष्टाविंशतिभेदानयनप्रकारः शक्रनामकं छन्दः ... ... आयस्य नन्दस्योदाहरणम्... ... तदुदाहरणम् ... द्विपथाछन्दः शकछन्दसो भेदाः... तदुदाहरणम् ... ... ३७ तेषां नामानि ... द्विपथायास्त्रयोविंशतिभेदाः पुनः संख्या ... त्रयोविंशतिभेदानयनप्रकारः ... ३८ षट्पददोषः... ... प्रथमं भ्रमरस्योदाहरणम् ... ... ३८ | तस्यैवैकसप्ततिर्भेदाः द्विपथाया वर्णभेदः... ... उल्लालालक्षणम् ... ... विषमचरणस्थजगणाया दोषनिरूपणम् तदुदाहरणम् ... ... द्विपथायां गणनियमः ... ... ३९ तस्यैकसप्ततिभेदानयनम् ... रसिकाछन्दः ... ... ... तेषामुदाहरणम् ... ... तदुदाहरणम् ... ... | षट्पदछन्दसो नामसंख्यानयनप्रः अस्योक्कच्छेति नामान्तरम् ... पज्झटिकाछन्दः ... ... तस्याष्टौ भेदाः ... तदुदाहरणम् , अष्टभेदानयनप्रकारः ... अडिल्लाछन्दः ... ... रोलाछन्दः ... ... तस्योदाहरणम् तदुदाहरणम् ... ... पादाकुलकं छन्दः ... तस्य त्रयोदशभेदाः ... तदुदाहरणम् गन्धाछन्दः ... ... चउबोलाछन्दः ... तस्यैव पुनः स्पष्टीकरणं च अस्योदाहरणम् ... तदुदाहरणम् ... ... ... .४५ रड्डाछन्दः ... ... ... ६४
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy