SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३६ काव्यमाला | रुण: । २२ गुरु. २० लघु. ४२ अक्षर. नीलः । २१ गुरु. २२ लघु. ४३ अक्षर. मदनः । २० गुरु. २४ लघु. ४४ अक्षर. तालाङ्कः । १९ गुरु. २६. लघु. ४५ अक्षर. शेखरः । १८ गुरु. २८ लघु. ४६ अक्षर. शरः । १७ गुरु. ३० लघु. ४७ अक्षर. गगनम् । १६ गुरु. ३२ लघु. ४८ अक्षर. शरभः । १५ गुरु. ३४ लघु. ४९ अक्षर विमतिः । १४ गुरु. ३६ लघु. ५० अक्षर. क्षीरंम् । १३ गुरु. ३८ लघु. ५१ अक्षर नगरम् । १२ गुरु. ४० लघु. ५२ अक्षर. नरः । ११ गुरु. ४२ लघु. ५३ अक्षर. स्निग्धः । १० गुरु. ४४ लघु. ५४ अक्षर. स्नेहैः । ९ गुरु. ४६ लघु. ५५ अक्षर. मैदकलः । ८ गुरु. ४८ लघु. ५६ अक्षर. भूपालः । ७ गुरु. ५० लघु. ५७ अक्षर. शुद्धः । ६ गुरु. ५२ लघु. ५० अक्षर. सरित् । ५ गुरु. ५४ लघु. ५९ अक्षर. कुम्भः । ४ गुरु. ५६ लघु. ६० अक्षर. कलशः । ३ गुरु. ५८ लघु. ६१ अक्षर. शशी । एतेऽष्टाविंशतिभेदाः । एषामुदाहरणान्युदाहरणमञ्जर्यो द्रष्टव्यानि । तालङ्किनी छन्दः ॥ अष्टाविंशतिभेदानयनप्रकारमाह चौलघु कत्थवि पसरजहिं सो सहि नन्दहु जाण । गुरु टुट्ट बि बि लहु वढइ तं तं णाम विआण ॥ ६५ ॥ [ चतुर्लघवः कुत्रापि प्रसरन्ति तं सखि नन्दं जानीहि । गुरु सँति द्वौ द्वौ लघू वृद्धि प्राप्नुतस्तत्तन्नाम विजानीहि ॥] अयमर्थः चतुःषष्टिकलात्मके स्कन्धके त्रिंशद्गुरवश्चत्वारो लघवस्तदा नन्दः । एवमन्येऽपि ज्ञेयाः । षष्ठे जगणस्यावश्यकत्वाच्चत्वारो लघव इत्युक्तम् । दोहा छन्दः ॥ अथाद्यं नन्दमुदाहरति---- 'चन्दा कुन्दा कासा हारा हीरा तिलोअणा केलासा । जेत्ता जेत्ता सेत्ता तेत्ता कासीस जिण्णिआ ते कित्ती ॥' [चन्द्रः कुन्दं काशो हारो हीरस्त्रिलोचनः कैलासः। यावद्यावच्छ्रेतानि तावत्काशीश जितानि तब कीर्त्या ॥ कश्चित्कवी राजानं दिवोदासं स्तौति- - यथा - चन्द्रः कुन्दं काशः हारः हीरं त्रिलो'चन: शिव: कैलासः यावद्यावच्छ्रेतानि तावद्धे काशीश, ते कीर्त्या जितानि । तदपेक्षया ते कीर्तिर्धवलेत्यर्थः । उट्टवणिका यथा – ss, ss, ss, ss, SS, ISI, ss, ss ॥ SS, SS, SS, SS, SS, ISI, SS, ss, इति गाथाप्रकरणम् ॥ १. 'तालङ्कः' रवि ० . २. 'क्षीरनगरम् ' रवि ०. ३. 'स्नेहन : ' रवि ०. ४. 'मदगणः' रवि ०. ५. 'भोल:' रवि०. ६. 'शुद्धसंरित्' रवि ० ७. 'त्रुट्यति लघुद्वयं वर्धते तथा तथा नामानि जानीत ।' रवि ० . ८. 'श्वेतं' रवि ० ९ 'जितं' रवि ०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy