SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । विशिष्टस्नेहभरितं सत्पात्र परिकल्पितम् । स्फुरद्वृत्तदशं छन्दः प्रदीपं पश्यत स्फुटम् ॥ छन्दःप्रदीपकः सोऽयमखिलार्थ प्रकाशकः । लक्ष्मीनाथेन रचितस्तिष्ठत्वाचन्द्रतारकम् ॥ २३९ इत्यालंकारिकचक्रचूडामणिश्रीमद्रायभट्टात्मजश्रीलक्ष्मीनाथभट्टविरचिते पिङ्गलप्रदीपे वर्णवृत्ताख्यो द्वितीयः परिच्छेदः समाप्तः ।
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy