SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | हर: sss, शशी । Iss, सूरः ISIS, शक्र: SIS, शेषः IIIIS, अहि: ISSI, कमलम् SISI, ब्रह्मा ।।।SI, कलि: ss I, चन्द्र: III 1, ध्रुवः 151 11, धर्मः 51111, शालिकरः।।।।।।, इति त्रयोदशभेदाः षण्मात्राणां टगणस्येति । एषां पर्यायेणापि गणो बोद्धव्यः । लक्ष्ये तथैव दर्शनात् । गाथा छन्दः ॥ अथ पश्चकप्रस्तारेष्टगणानां नामान्याह इन्दासण अरु सूरो चाओ हीरो अ सेहरो कुसुमो | अहिगण पाइकगणो पञ्चकले पिङ्गले कहिओ ॥ १२ ॥ [इन्द्रासनमपरः सूरश्चापो हीरश्च शेखरः कुसुमम् । अहिगणः पापगणः पञ्चकले पिङ्गले कथितः ||] इन्द्रासनम् पश्चात्सूरः चापः, हीर: चकारः पादपूरणे । शेखरः कुसुमम्, अहिगणः पापगण: लक्ष्ये तथैव दर्शनात् । 'अहिगण पापगणो धुव' इति वा पाठ: । तत्र ध्रुवं निचितम् । एवं पञ्चकलोऽष्टविधष्टगणस्य भेदः कथितः । प्रस्तारो यथा - ISS, SIS, ।।।S, ऽऽ।, ।।SI, ।ऽ।। ऽ। II, IIIII, अत्र पञ्चकलप्रस्तारे आदौ लघुं दत्त्वा प्रस्तारो विधेयः । एवमन्यविषयेष्वपि बोद्धव्यम् । अत एव 'लघुकालम्बेन' इति पश्चाद्वक्ष्यति । गाथा छन्दः ॥ अथ चतुष्कलप्रस्तारे पञ्चगणानां नामाम्याह- गुरुजुअ कण्णो गुरुअन्तकरअलो अहरम्मि गुरुमज्झे । आइगुरुव्वसुचरणो विप्पो सव्वेहिँ लहुएहिं ।। १३ ।। [गुरुयुगः कर्णो गुर्वन्तः करतलं पयोधरो गुरुमध्यः । आदिगुरुर्वसुचरणो विप्रः सर्वैर्लघुकैः ॥] म्मीति पादपूरणे। इति डगणभेदाः पञ्च । चतुष्कलप्रस्तारो यथा – SS, 115, \SI,SII, ।।।।, गाथा छन्दः ॥ अथ त्रिकल प्रस्तारे गणत्रितयानां (यस्य) नामान्याह - अचिह्न चिरचिरालअतोमर तुम्बूरुपत्तचुअमाला । रसवासपवणवलअं लहुआलम्बेण जाणेहु ॥ १४ ॥ [ध्वजश्चिह्नं चिरं चिरालयस्तोमरं तुम्बरुः पत्रं चतमाला । रसो वासः पैंवनवलयं लघुकालम्बेन जानीत ||] लघुकालम्बेन लघ्वादित्रिकस्य नामानि जानीत | गाथा छन्दः ॥ १. 'अहिअणपावणो धुव' रवि ० २. 'पओहरम्मि' रवि ० ३. 'तुम्बरुपत्रं ' रवि ०. ४. 'पवनः वलयं' रवि ०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy