SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । असुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥' इति भारवौ ॥ क्वचिदियमेव 'उत्पलिनी' ॥ उध्वणिका यथा ॥॥॥॥l, SSI, SSI, S, १३x४-५२ ॥ चन्द्रिका निवृत्ता ॥ अथ कलहंसछन्द: सजसाः सगौ च कथितः कलहंसः || १७३ ॥ सगणजगणसगणा यत्र सगणगुरू च स कथितः कलहंसः ॥ कुत्रचिदयमेव 'सिंहनादः' इति ॥ यथा यथा १६३ यमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ उवणिका यथा ॥s, Isi, is, is, s, १३४४= ५२ ॥ कलहंसो निवृत्तः ॥ अथ प्रबोधिता छन्दः सजसा जगौ च भवति प्रबोधिता ।। १७४ ॥ सगणजगणसगणाः, अथ च जगौ जगणगुरू यत्र भवतः, तत्प्रबोधिताछन्दः ॥ - शयिता मृषा चटुलमाननिद्रया रतिकेलिकुञ्जनिलये विलासिनी । मुखैरिणा वदनचुम्बनादिना स्मितमाततान सपदि प्रबोधिता ॥ उवणिका यथा ॥s, ISI, Is, Isi, s, १३४४ = ५२ ॥ प्रबोधिता निवृत्ता ॥ अत्रापि प्रस्तारगत्या त्रयोदशाक्षरस्य द्विनवत्युत्तरशतमष्टौ सहस्राणि च भेदाः । तेषु कियन्तो भेदा उक्ताः । शेषभेदाः सुधीभिः प्रस्तार्याकारात्स्वबुद्धितो वा सूचनीया इति ॥ अथ चतुर्दशाक्षरप्रस्तारे वसन्ततिलका छन्दः - कण्णो पर ज्ज पढमे जगणो अ बीए अन्ते तुरङ्ग सअणो य अ तच्छ पाए । उत्ता वसन्ततिलआ फणिणा उकिट्ठा छेआ पढन्ति सरसा सुकइन्ददिट्ठा || १७५ ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy