SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १५७ पिङ्गलनागोदितमेतनानीतादः पण्डितवक्राम्बुजसारम् ॥' कचिदस्याः ‘पदमत्तमयूरः' इति नामान्तरम् ॥ मायामुदाहरति-जहा (यथा)ए अत्थीरा देक्ख सरीरा घर जाआ वित्ता पुत्ता सोअर मित्ता सव माआ । काहेलागी वव्वर बोलावसि मुज्झे एका कित्ती किज्जहि जुत्ती जइ सुज्झे ॥ १६०॥ [एतदस्थिरं पश्य शरीरं गृहं जाया वित्तं पुत्रा सोदरा मित्रं सर्वाणि माया । किंनिमित्तं वर्वराकारयसि मां । एकां कीर्तिं कुरु युक्तां यदि जानासि ॥] कश्चित्स्वयमतिनिर्विण्णः स्वमित्रमुपदिशति-हे वयस्य, एतदस्थिरं शरीरं पश्य, गृह सदनं, जाया कलत्रं, वित्तं धनं, पुत्रास्तनयाः, सोदरा भ्रातरः, मित्रमित्येतानि सर्वाणि माया । हे वर्वर, किंनिमित्तमाकारयसि माम् । अतः कारणादेका युक्तां कीर्ति कुरु यदि सुज्झे जानासि ॥ उवणिका यथा-ss, ss, s, , ss, , ss, १३५४ = ५२ ॥ यथा वाणीभूषणे]-'उद्यद्बाधा संप्रति राधा मधुमासे शङ्के संकेतं प्रति याता किमुदास्से। केलीकुजं शून्यमवेक्ष्यास्त रहस्या प्राणत्राणं भावि कथं वा वदतास्याः॥' 'हा तातेति क्रन्दितमाकर्ण्य विषण्णः' इत्यादि रघौ ॥ माया निवृत्ता ॥ अथ तारकछन्दः ठइ आइ लहूजुअ पाय करीजे गुरु सल्लजुआ गुरु सल्लजुआ जे । पअअन्त हि पाअ गुरुज्जुअ किज्जे सहि तारअच्छन्दह णाम भणिज्जे ॥ १६१ ॥ [स्थापयित्वादौ लघुयुगं पादे कुर्या द्गुरुः शल्ययुगं गुरुः शल्ययुगं यत्र । पदान्ते...."गुरुयुगं कुर्या त्सखि तारकछन्दो नाम भण्यते ॥] हे सखि, स्थापयित्वा आदौ लघुद्वयं, ततः पादे यत्र गुरुशल्यौ गुरुः, अथ च लघु. द्वयमित्यर्थः । पुनरपि गुरुशल्यौ, ततोऽपि जे यत् पूर्व गुरुशल्यद्वयमुक्तम्, तदेवाने देय
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy