SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११४ काव्यमाला | [ युध्यमानोदामे कालिका संग्रामे । नृत्यन्ती संहरतु दुरितमस्माकम् ॥] उद्दामे संग्रामे [युध्यमाना] नृत्यन्ती कालिका हम्मारो अस्माकं दुरितं तापं संहरतु ॥ उट्टवणिका यथा—ssssss; ६x४ = २४ ।। शेषा निवृत्ता ॥ अथ तिलकाछन्द: पिr तिल्ल धुअं सगणेण जुअम् । छअ वण्ण पओ कल अट्ठ ओ ॥ ४४ ॥ [प्रिये तिलका ध्रुवं सगणस्य युगम् । षडुर्णाः पदे कला अष्टौ धृताः ॥] हे प्रिये, तत्तिकाख्यं छन्दः । यत्र ध्रुवं निश्चितं सगणद्वयमन्त्यगुरुगणद्वयं भवति । षडुर्णात्मकं पदम् । पदे चाष्टौ कला धृता यत्रेति कलासंख्या शिष्यबोधनार्थ पदपूरणार्थे वा । अन्यथाक्षरवृत्ते वर्णसंख्याया एवावश्यकत्वादिति ॥ वाणीभूषणेऽपि - 'सखि सद्वितयं सुदतीह यदा । रसवर्णपदा तिलकेति तदा ॥' तिलकामुदाहरति- जहा (यथा ) - पिअभत्ति पिआ गुणवन्त सुआ । धैणमन्त घरा बहुसुक्खकरा ॥ ४५ ॥ [प्रियभक्ता प्रिया गुणवान्सुतः । धनवगृहं बहुसुखकरम् ||] कश्चित्स्वमित्रं प्रत्याह – प्रियभक्ता प्रिया, गुणवान् सुतः, धनवगृहं बहुसुखकरमित्येतसर्व यस्य भवति स धन्य इति भावः ॥ उवणिका यथा - ||; ६४४ =२४ ॥ ति• लका निवृत्ता || अथ विज्जोहाछन्द: अक्खरा जे छआ पाअ पाअ ट्ठिआ । मत्त पञ्च हुणा विणि जोहागणा ॥ ४६ ॥ [अक्षराणि यत्र षट् पादे पादे स्थितानि । मात्रा पञ्च द्विगुणा द्वौ जोहागणी ॥] यत्र पादे पादे षडक्षराणि स्थितानि । यत्र च पञ्च द्विगुणा दश मात्रा: । तत्रैव गणनि - १. 'डिल' इति पठित्वा 'डिल्लानाम छन्द:' इति व्याख्यातं रविदासेन. २. 'ठिओ' इति पदं 'स्थिताः' इति व्याख्यातं रविदासेन. ३. 'धणजुत्त' इति रविदासपुस्तके.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy