________________
'.. काव्यमाला।
.. नरेन्द्रं जगणं गुरुमध्यमं गणं स्थापयन्तु मृगेन्द्रनामक छन्दः कुर्वन्तु ॥ भूषणेऽपि'नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥ तमदाहरति
दुरन्त वसन्त । स कन्त दिगन्त ॥ २३ ॥ [दुरन्तो वसन्तः ।
स कान्तो दिगन्ते ॥] दुरन्तो वसन्तः, स कान्तो दिगन्ते ।। उट्वणिका यथा-डा. १२ ॥ अथ मन्दरछन्दः
भो जहि सो सहि । ... . मन्दर सुन्दर ॥ २४॥
भो यत्र स सखि ।
मन्दरः सुन्दरम् ॥] हे सखि, भो भगणो गुर्वादिगणो यत्र सन्मन्दरनामकमतिसुन्दरं छन्दः ॥ भूषणेऽपि'भो यदि वश्चति । मन्दरमञ्चति ।।' मन्दरमुदाहरति-जहा (यथा)
सो हर तोहर । संकट संहर ॥ २५॥ सि हरो युष्माकम् ।
संकटं संहरतु ॥] स प्रसिद्धो हरः शिवो युष्माकं संकटं संहरतु ।। उद्ध्वणिका यथा-5॥ १२ ॥ मन्दरो निवृत्तः ॥ अथ कमलच्छन्दः
कमल पभण। - . सुमुहि णगण ।। २६॥
कमलं प्रभण।
सुमुखि नगणः ॥ .. हे सुमुखि यत्र नगणस्त्रिलघ्वात्मको गणः क्रियते तत्कमलनामकं वर्णत्रयात्मकं छन्दः॥ तथा च वाणीभूषणे-'कमलमयतु | नगणमिह तु ॥'. .