SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ '.. काव्यमाला। .. नरेन्द्रं जगणं गुरुमध्यमं गणं स्थापयन्तु मृगेन्द्रनामक छन्दः कुर्वन्तु ॥ भूषणेऽपि'नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥ तमदाहरति दुरन्त वसन्त । स कन्त दिगन्त ॥ २३ ॥ [दुरन्तो वसन्तः । स कान्तो दिगन्ते ॥] दुरन्तो वसन्तः, स कान्तो दिगन्ते ।। उट्वणिका यथा-डा. १२ ॥ अथ मन्दरछन्दः भो जहि सो सहि । ... . मन्दर सुन्दर ॥ २४॥ भो यत्र स सखि । मन्दरः सुन्दरम् ॥] हे सखि, भो भगणो गुर्वादिगणो यत्र सन्मन्दरनामकमतिसुन्दरं छन्दः ॥ भूषणेऽपि'भो यदि वश्चति । मन्दरमञ्चति ।।' मन्दरमुदाहरति-जहा (यथा) सो हर तोहर । संकट संहर ॥ २५॥ सि हरो युष्माकम् । संकटं संहरतु ॥] स प्रसिद्धो हरः शिवो युष्माकं संकटं संहरतु ।। उद्ध्वणिका यथा-5॥ १२ ॥ मन्दरो निवृत्तः ॥ अथ कमलच्छन्दः कमल पभण। - . सुमुहि णगण ।। २६॥ कमलं प्रभण। सुमुखि नगणः ॥ .. हे सुमुखि यत्र नगणस्त्रिलघ्वात्मको गणः क्रियते तत्कमलनामकं वर्णत्रयात्मकं छन्दः॥ तथा च वाणीभूषणे-'कमलमयतु | नगणमिह तु ॥'. .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy