SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ _.. काव्यमाला। हे प्रिये यत्र रे रगणे त्रीणि अक्षराणि, सा प्रिया लक्ष्यते ॥ भूषणेऽपि-'जोहलं दृ. श्यते । सा प्रिया कथ्यते ॥ तामुदाहरति-जहा (यथा) संकरो संकरो। . पाउ णो पाउ णो ॥१५॥ [शंकरः शंकरः। पातु नः पातु नः॥ शं सुखं करोतीति तथा शंकरः शिवः नः पातु नः पातु । आदरे वीप्सा ॥ उवणिका यथा-SIS. १२॥ अथ शशीछन्दः सेसी यो जणीयो। फणीन्दो भणीओ ॥ १६ ॥ [शशी यो जनितः । फणीन्द्रेण भणितम् ॥ यत्र पदे यो (यगण) आदिलघुर्यगणो जनित उत्पादितस्तच्छन्दः फणीन्द्रेण भणितम् ॥ भूषणेऽपि-'यकारो यदा स्यात् । शशी कथ्यते तत् ॥' तमुदाहरति-जहा (यथा) भवाणी हसन्ती । दुरित्तं हरन्ती ॥ १७॥ [भवानी हसन्ती। दुरितं हैरन्ती ॥] दुरितं हरन्ती हसन्ती भवानी युष्मानव्यादिति शेषः ॥ उद्दवणिका यथा-5.१२॥ अथ रमणछन्दः सगणो रमणो। सहिओ कहिओ ॥ १८॥ [सगणो रमणः । सख्यः कथितम् ॥ १. 'पावनः' इति व्याख्यातं रविदासेन. २. 'ससी णो अणीओ' इति पठित्वा 'यगणेन नीत' इति व्याख्यातं रविदासेन. ३. 'हरतु' इति व्याख्यातं रविदासेन.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy