SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८६ काव्यमाला । [विप्रगणसगणी पदे द्वावप्यन्ते विसृज हारम् । पश्चाद्दृदृष्ट्वा कवित्वं कुरु षोडश कलाः प्रस्तारे ||] अत्र छन्दसि विप्रगणसगणावेव द्वौ गणौ पदे पततः । ततोऽन्ते हारं गुरुं विसर्जय । सगणस्यान्ते गुरुत्वात् सगण एव पदान्ते देय इत्यर्थः । छन्दसोऽन्वर्थकतामाह--- पदान्ते यदक्षरद्वयं तदेवाग्रिमपदादौ देयमित्यर्थः । अत एव सिंहावलोकनमिति ॥ तामुदाहरति - जहा (यथा) - हणुउज्जरगुज्जरराअदलं दल दलिअ चलिअ मरहट्ठबलम् | बल मोलिअ मालवराअकुला कुल उज्जल कलचुलि कण्ण फुला ॥ [हतमुज्ज्वलगुर्जरराज्यदलं दलेन दलितं चलितं महाराष्ट्रबलम् । बलेन मोटितं मालवराजकुलं कुलोज्ज्वलः कलचुलिः कर्णः स्फुरति ॥] कश्चित्कर्णमुपवर्णयति — हतमुज्ज्वलमतिस्फीतं गुर्जरराज्यस्य दलं सैन्यम् । येन दलेन स्वसेनासमुदायेन दलितं चूर्णीकृतम्, अत एव चलितं महाराष्ट्राणां बलं कटकम् । येन बलेन बलात्कारेण मोटितमुत्खातं मालवराजस्य कुलम् । एवंविधः कुलोज्ज्वलः क लचुलिवंशोद्भवः कर्णः फुला स्फुरति । अथवा स्फुटं सत्यम् । कर्ण एव कलावतीर्ण इति भावः ॥ उवणिका यथा - |||||||| |||||||||||||||||||S, |||||||||S I अथ लवंगमच्छन्द: — जत्थ पढम छअमत्त पअ पर दीसए पंचमत्त चउमत्त गणा हि किज्जिए । संभल अंत लहू गुरु एक चाहए मृद्धि पर्वगमछंद विभक्खण मोहए || १४१ ॥ [ यत्र प्रथमं षण्मात्रः पदे पदे दृश्यते पञ्चमात्रश्चतुर्मात्रो गणो नहि क्रियते । संस्मृत्यान्ते लघुर्गुरुरेकोऽपेक्षते मुग्धे प्लवंगमच्छन्दो विचक्षणान्मोहयति ॥ ]
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy