________________
अलङ्कारसर्वस्वम् ।
कत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः। तत्रोदा. तादिस्वरभेदात्प्रयत्नमेदाच शब्दान्यत्वे शब्दश्लेषः। यत्र प्रायेण पदमङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा
'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्तपुष्पेषु रुचि समयां पद्मा विरेजुः श्रमणा यथैव ॥'
अन रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । (उभयघटनायामुभयश्लेषः ।) ग्रन्थगौरवभयातु पृथङनोदाहृतम् ।
एष च नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तद्वाधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित् । 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादी विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यमाधकत्वमित्यन्यैः सह संकरः । दुर्बलत्वाभावान्नान्यबाधकत्व (ध्यत्व) मित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत्प्रतिष्ठितोऽयमलंकारः। तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः। तृतीये तु प्रकारे दीपकं भवतीति तावद. लंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः। अत एवालंकारा. न्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः। 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। 'नालं' इत्यादी तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्ति. कत्वादत्र शब्दभेदस्य प्रतीतरेकतावसायान्नास्ति शब्दभेदः । 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः । 'श्रतश्च पूर्ववैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्लिष्टत्वम् । पूर्वत्रान्वयन्यतिरेकोभ्यां शब्दहेतुकत्वा
१. अयं सिद्धान्तः-सभङ्गपदे जतुकाष्ठन्यायेन शब्दद्वयमिलनाच्छन्दश्लेषः । अभङ्गपदे त्वेकवृन्तगतफलद्वयन्यायेनार्थद्वयस्यैकशब्दगतत्वादर्थश्लेषः।