SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ लक्षणश्लोकाः 313 ~ ~ ~ ~ अङ्गाङ्गिभावसङ्करः अप्रधानालंक्रियया प्रधानालंक्रिया यदि । उज्जीव्येत तदाऽङ्गाङ्गिभावसंङ्कर इष्यते ।। समप्राधान्यसंकरः अन्यालंकारगर्भंवोनाते काऽप्यलकृतिः । अन्यया तुल्यकाले चेत्समप्राधान्यसङ्करः॥ ऐककालिकताभावेऽप्यलंकारद्वयं यदि । एकेनोनाते सोपि समप्राधान्यसंकरः ॥ संदेहसंकरः साधकं बाधकं वाऽपि यत्रान्यतरसङ्गहे । प्रमाणं नैव दृश्येत स्यात्स संदेहसंकरः ॥ एकवाचकानुप्रवेशसङ्करः । अभिन्नपदबोध्यास्स्युनानालंकृतयो यदि । तदैकवाचकानुप्रवेशसंकर इष्यते ॥ अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके । अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥ (१९२) शब्दालङ्कारः इत्थमर्थालंकृतयो यथामति निरूपिताः । निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात् ॥ साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः । द्विधा भवेदयं छेकवृत्त्यनुमासभेदतः ॥ ALANKARA IV. 23
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy