SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ लक्षणश्लोकाः 309 (९५) छेकोक्तिः स्याचेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते ॥ (९६) वक्रेक्तिः अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते । श्वेषेण यदि काका वा सा वक्रोक्तिरितीर्यते ॥ (९७) स्वभावोक्तिः जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते । (९८) भाविकम् वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ॥ प्रत्यक्षे इव दृश्यते यत्र तद्भाविकं मतम् । (९९) उदात्तम् तदुदात्तं वस्तु यत्र वर्ण्यते मुसमृद्धिमत् । अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते । (१००) अत्युक्तिः अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते । (१०१) निरुक्तिः सा निरुक्तिोगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥ (१०२) प्रतिषेधः प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ॥ . . (१०३) विधिः सा विध्यलकातयत्र सिद्धमेव विधीयते ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy