SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ लक्षणका कचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता । - कचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥ या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा । एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः ॥ एकस्यैवोपमेयस्य यद्यनेकोपमानता । तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥ पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् । उपमानत्वमेषोक्ता कविभी रशनोपमा ॥ (२) उपमेयोपमा उपमेयोपमा सा स्यादुपमानोपमेययोः । पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥ (३) अनन्वयः. अनन्वयो यदेकस्यैवोपमानोपमेयता ॥ (४) असमः उपमायास्सर्वथैव निषेधोऽसम उच्यते । प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥ (५) उदाहरणम्ः सामान्योक्तसुबोधाय तदेकांशनिरूपणात् । उक्ते तयोरवयवावयवित्व उदाहृतिः || (६) प्रतीपम्. प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता । अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः ॥ 293
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy