SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ - श्रीः . अलङ्कारमणिहार लक्षणश्लोकाः. जयतु श्रीवृषाद्रिस्थं जगत्रितयरक्षणम् । वदान्यं परमं ब्रह्म वक्षोलऽकारलक्षणम् ॥ (१) उपमा... । उद्भता भाति साम्यश्रीरुभयोर्यत्र सोपमा । वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा । पूर्णा लुप्तेत्यलङ्कारतत्त्वज्ञस्सा द्विधोदिता । . उपमानं चोपमेयं धर्मो वाचकमित्यदः ॥ चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता वर्योपमानयोर्द्धर्मोपमावाचकयोरपि । एकदिव्यनुपादाने भवेल्लप्तोपमाऽष्टधा। वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा ॥ वर्ण्यवाचकयोलोंपे तत्तल्लुप्ताः खलूपमाः । उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता । प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोपिदैः । धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः । अष्टमी धर्मोपमानवाचकानां विलोपमे । एवं कुवलयानन्दप्रकारेणोपमोदिता ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy