SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 278 अलङ्कारमणिहारे अमलं जगतां कारणमदाररत्नावभासितोरस्कम्। महनीयं विनुमः फणिगिरिराजविहार किन्नरोनेयम् ॥ २३७७ ॥ अत्र ऊर्ध्वमध्यमवीध्यां 'अलंकारमणिहारोऽयम्' इति काव्यनामोद्धारः इत्यलंकारमाणिहारे शब्दालंकारसरो द्वाविंशोत्तरशततमः. असमग्रं गार्हस्थ्ये स्वेन कृतां कतिमिमां यतिवरेण्यः । श्रीशमुदे समपूरि श्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २३७८ ॥ अपूरि अपूरयत् 'दीपजनबुधपूरि' इति पूरयतेः कर्तरि लुङि चिण् ॥ मानातिगनानागमगानाहयशाः फणीशशिखरीशः। प्रीणातु श्रीनाथस्स्वेनानेनारचय्य कृतिमेनाम् ॥ २३७९ ॥ ___ कवनं मम तव नाथ स्तवनायानहमिति वि. दित्वाऽपि। यदभवमिह साहसिकस्तदखिलमपि बालकृतमिति सहेथाः ॥ २३८० ॥ श्रुतयो भृशमप्रतिहतगतयोऽपि यतस्स्वतो निवर्तन्ते । मितमतिरपि तस्यं तव स्तुतिमतनवमिति तु चपलतोल्लासः ॥ २३८१॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy