SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 247 अथ स्थाननियमः । तत्र चतुस्स्थाननियमो यथादृष्टिश्रुतिभूभृद्विभुनुतिसृतिभद्भुवि विभीस्सुधीवृत्ती। नीतिविनीतिद्युतिधृतिविभूतिभूमिश्श्रुतिस्मतिस्थितिवित् ॥२३३४॥ __ दृष्टिश्रुतिः चक्षुश्श्रवाः स चासौ भूभृत् शेषगिरिरित्यर्थः । तस्य विभुः श्रीनिवास: तस्य नुतिसृतिभृत् स्तुतिसरणिभर्ता स्तोतेत्यर्थः। ईदृशो जनः भुवि धीश्च वृत्तं चरित्रं तच धीरत्ते शोभने च ते सुधीवृत्ते च ते अस्य स्त इति सुधीवृत्ती मत्वर्थीय इनिः। शोभनबुद्धिश्शोभनाचारश्चेत्यर्थः । नीतिः नयः विनीतिविनयः युतिः तेज: धृतिः धैर्य विभूतिरैश्वर्य तासां भूमिः आश्रयः श्रुतिर्वेदः स्मृतिधर्मशास्त्रं एतयोः स्थितिः मर्यादा तां वेत्तीति श्रुतिस्मृातास्थतिवित् 'मर्यादा धारणा स्थितिः' इत्यमरः। भवतीति शेषः । अत्र केवलतालयमूर्धन्यदन्त्योष्ठयैरेव वर्णैर्घटना 'आनुनासिक्यमेषामधिको गुणः' इति भाषणात्प्रकृते नकारस्य दन्त्यत्वमाविवक्षया न स्थाननियमभङ्ग इति ध्येयम् । इदं निष्कण्ठ्यवर्णाचत्रमपि। किंचात्र इकार ईकार उकार ऊकार ऋकार इत्येते पञ्चैव स्वरा न्यबध्यन्त। यद्यपि पश्चस्वरैरेव घटनं नातिप्रयाससाध्यमित्यनाश्चर्यमित्यवोचाम । तथापि वर्णस्थाननियमे स्वरनियमस्याप्यानुषङ्गिकत्वे तदप्याश्चर्यावहमेवेति ध्येयम् ॥ स्फीते मुनिभिर्ध्याते श्रीसिन्धुसुतेऽद्भुते द्युसिन्धुयुते । शेषे शेषिणि शैलेऽभ्यषि प्रीति प्रियेणोच्चैः॥२३३५||
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy